Sunday, January 9, 2022

His Hand

 

मम लघुपठनेन अवागम्यत
शिवस्य पित्रौ स्तः इति
श्रीगणेशः श्रीकार्त्तिकेयःच इति तौ स्तः|
श्रीगणेशः लोकं परितस् अतीवप्रसिद्धः अस्ति
तस्य तु भ्राता न एव अस्ति | किन्तु
दक्षिणभारते श्रीलङ्कायां
च सःनृपःअस्ति इति अकथ्यत  |
तस्य विषये न बहवः अत्र जनाः
जानन्ति | एकदा @ncictt-उत्सवाचरणस्य दीपावलीनगरे
दैशिकमन्दिरेण श्रीगणेशस्य भ्राता दर्शितः| तस्य आलोकेन विस्मितःअभवम् | सर्वम् अरोचत मे | यत्र तस्य प्रकाशनम् आसीत्मया गतम् | मम बहुप्रश्नाःआसन् | तस्मिन् प्रकाशने  कंचित् अपृच्छम् भवन्तःसर्वे श्रीगणेशभ्रातुःभक्ताःसन्ति वा इति |
मन्दिरभक्तःप्रत्यवदत् नहि नहि सः श्रीगणेशः न अस्ति सःअस्माकं नाथःअस्ति इति | अस्तु अस्तु सःश्रीगणेशस्य भ्राता आसीत् अचिन्तयम् परंतु चित्रे किञ्चित् तस्य हस्ते लिख्यते सा दक्षिंभारतीयलिपिःइव मह्यम् भाति लेखनस्य अर्थःकःअस्ति इति
तर्हि अपृच्छम् | अहं न जानामि इति प्रत्यवदत् | तेन उत्तरेण दुःखितःअभवम् अहम् | तस्मै मन्दिराणि वर्तन्ते कति इति अपृच्छम् | ट्रिणिडाड्देशे त्रीणि मन्दिराणि वर्तन्ते इति प्रत्यवदत् |
साधु साधु बहुसमीचीनम् भवद्भिः तमिळ्हिंदीसंस्कृतभाषाः वा  तत्र मन्दिरेषु उच्यन्ते इति पुनःअपृच्छम् | न वयम् ताःभाषाः वदामः इति प्रत्यवदत् | तर्हि अहम् उक्तवान् पूजासु का भाषा उच्यते संस्कृतमन्त्राः उद्गीयन्ते केचित् वा तमिळ्शब्दाः उच्यन्ते इति | केनचित् लघुना समयेन गतेन अहं अवालोकयम् मम प्रश्नाः जनाय  न अरोचन्त जनःखेदितः आसीत् इति अतस् अबन्धुरम् मन्दिरस्य प्रकाशनतः निर्गच्छामि स्म | परंतु अहं अतीवसंतुष्टःइतोपि आसम् यतोsहि

श्रीसुब्रह्मण्यःपार्वतीपित्रोदेवसेनावल्लीपतिः
मलेशियासिङ्गापुरदेशपूजितोमयूरवहनःप्रभुः
टिणिडाड्चटोबेगोचदेशम् आगच्छत् इति

नमोभवतु तस्मै



No comments:

Post a Comment