छात्रःअपृच्छत् यदि अयं शन्दः भवत् इति युष्मद् इव उपयुज्यते तर्हि किं प्रथमपुरुषःतेन उपयुज्यते इति |
अहं न एव जाने किन्तु न
पश्यामि शब्दं सार्वनामिकम् अहम्
विशेष्यमिव तस्य विषये इतोपि चिन्तयामि
न तु सर्वनाम
तथा प्रथमपुरुषः उपयुज्यताम् |
येन वा केनचित् वैयाकरणरूपाणि भाषायाः
वाचकैः उपायुज्यन्त | न किमपि परिवृत्यताम् |
अतः भवान् असि इति असाधु
भवती अस्ति इति तत् वाक्यम् सम्यक् भवति |
अवगतम् वा इति प्रत्यवदम्
भोभो गुरुजी
भवद्व्याखानम् पठित्वा संतुष्टोsभवम् |
नमांसि बहूनि भवते |बहवोधन्यवादाः ||
भवतश्च शुभरात्रिःभूयात् ||
No comments:
Post a Comment