Wednesday, April 6, 2022

These students

 

छात्रःअपृच्छत् यदि अयं शन्दः भवत् इति युष्मद् इव उपयुज्यते तर्हि किं प्रथमपुरुषःतेन उपयुज्यते इति |

अहं न एव जाने  किन्तु न 
पश्यामि शब्दं सार्वनामिकम् अहम्
विशेष्यमिव तस्य विषये इतोपि चिन्तयामि
न तु सर्वनाम
तथा प्रथमपुरुषः उपयुज्यताम् |

येन वा केनचित्  वैयाकरणरूपाणि भाषायाः
वाचकैः उपायुज्यन्त |  न किमपि परिवृत्यताम् |
अतः भवान् असि इति असाधु
भवती अस्ति इति तत् वाक्यम् सम्यक् भवति |
अवगतम् वा इति प्रत्यवदम्

भोभो गुरुजी
भवद्व्याखानम् पठित्वा संतुष्टोsभवम् |
नमांसि बहूनि भवते |बहवोधन्यवादाः ||
भवतश्च शुभरात्रिःभूयात् ||



No comments:

Post a Comment