स्थानीयलघुभोजनम्
गुडकस्य पादचषकाः
मसिनघृष्टनारिकेलस्य ३चषकाः
घृष्टार्द्रस्य लघुदर्व्यौ
घृष्टायाः नारङ्गफलत्वचः लधुदर्वी
शर्करस्य त्रिचषकाः
चलुके माध्यमोष्णतायां शर्करः स्थाप्यते अन्तिकम् अयं लीयते
अयं न अधिकं पच्यताम् अयं च नित्यं वेपताम् | तर्हि गुडकं आयुतशर्करेण सह चलुके स्थाप्यते उभौ च अंशौ अचिरात् वेपेताम् | अधुना अन्याःसर्वाः नारिकेलार्द्रनारङ्गत्वचः शर्करगुडकाभ्यां सह चलुके स्थाप्यन्ते | निचोष्णतायां सर्वे अंशाः पचयन्त्ते ते च नित्यं वेपन्ताम् अन्तिकं अंशानां मिश्रणं स्निह्यते |
तर्हि मिश्रणं लघुभागेषु भाजितम् अस्ति लघुभागाः शीतलीभवितुं स्थाले स्थाप्यन्ते | यदा ते सर्वे शीतलाः भवन्ति तदा यत्किमपि भागानां रुपाणि इष्यन्ते तानि रूपीकारयेयुः लघुगोलाः कुट्टितरूपाणि इत्यादीनि ||
Toolum इति अस्माभिः अत्र कथ्यते
Local snack
Quarter cup of Molasses
3 cups of finely grated coconut
A teaspoon of grated fresh ginger
A teaspoon of orange zest
3 cups of sugar.
In a small pot on medium heat the sugar is placed until it melts it must not be overcooked and it must be constantly stirred. Then molasses is placed in the small pot along with the melted sugar and the both ingredients are stirred for a short while. Now all other ingredients orange zest, ginger, coconut are place in the pot with the with the sugar and molasses. On a low heat all ingredients are cooked and they are constantly stirred until the mixture of ingredients are sticky. Then the mixture is portioned in small parts, the small parts are places on a tray to become cool. When they are all cooled then whatever shapes of the portions is desired they could be cause to be made a form small balls flattened shapes etc.
Here it called Toolum by us..
No comments:
Post a Comment