स्वस्य नाम्नः संस्कृतार्थःन वर्तते | इदम् आङ्गलनाम अस्ति लाडिकस्य वा नाम ||
जेसन् इति तत् यवनीयनाम अस्ति
जोफ़ीळ्ड् इति तत् एव अङ्गलनाम अस्ति
फ़ीळ्ड् इति field क्षेत्रम् इदं भवेत्
जो इति इदं कस्यचित् लाडिकनेतुः नाम भवेत्
( जोस्य क्षेत्रम् )🤣 the field of Joe, Joe's field
एकदा सहाध्यायी अवदत् जे इति एव आसीत् जि
आङ्गलभाषया victorious पदं भवति |
सन् च अयं भागः इच्छा desiderative भवति
एकःयःजयम् इच्छति इति अर्थःभवेत् 🤣
विहसामि
किन्तु मम गुरुः मम निगूढहिन्दुनाम शर्म अस्ति इति अवदत्
ज्योतिषःच भवतःभारतीयनाम कालीचरणः अस्ति इति उक्तवान्
No comments:
Post a Comment