Sunday, September 26, 2021

Cheque please

 

भर्जिते पूरिके
चणकव्यञ्जनेन
नारिकेलोपसेचनेन
तिन्तिलीकोपसेचनेन 
उष्णमरिचरस्मेन
आम्रोपसेचनेन
धन्याकोपसेचनेन
उर्वारुणा च सह स्तः|
आङ्गलभाषया Doubles इति कथ्यते ||

Two fried flat breads along with curry chickpeas, coconut chutney, tamarind chutney, hot pepper,mango chutney, bandhania and cucumbers. In English it is call Doubles

इदं भोजनम् अस्माभिः चिन्त्यते
""अस्माकं राष्ट्रीयभोजनम् ""इति ||
किंतु सत्ये अस्माकं राष्ट्रीयभोजनं न वर्तते |
अय्यो तु  तत् भोजनम् अस्मभ्यम् नितान्तं रोचते
प्रातमध्याह्नरात्रिकालेषु इदम् अस्माभिः खाद्यते
🤣😂

This meal is considered by us, our national dish. However in reality we don't have a national dish but oh gad oye we really like that meal in the morning noon and night it is eaten by us.



No comments:

Post a Comment