कालसर्पः दक्षिण-प्राग्दक्षिणजाम्बुद्वीपकस्य अतीवविषालुपशुः
वर्तते | अयं विशेषणचिह्नैःमहाकारेण च अन्येभ्यःभुजंगेभ्यः संलक्ष्यः अस्ति | कालसर्पः २०पादान्पर्यन्तं दैर्घ्यैः लोके दीर्घतमःअधिकतमविषालुसर्पःअस्ति | असदृशाःअन्ये सर्पाः ये वर्तन्ते | अयं मूषिकान् बिम्बान् च विरलं मार्गति | अयं अन्येषां जातानाम् अन्यान् सर्पान् मार्गति | अयं भारतस्य राष्ट्रिकसरीसृपः इव दृष्टः अस्ति | म्यन्मर्देशस्य श्रीलङ्कायाःभारतस्य च विश्जनेषु पुराणे च सर्पस्य एतत् जातं प्रधानस्थानं वर्तते |
म्यन्मर्देशे केचित् जनाः कज्जलस्य सर्पविषस्य च
मिश्रणेन त्वचोत्किरणीकुर्वन्ति |
अयमपि कुण्डलिनीशक्त्याः प्रतिरूपम् अस्ति
यःपार्वतीपतेः कण्ठं परिषीदति ||
The King cobra is a very venomous creature of the south southeastern Asia. It is distinguishable from other cobras with great size and distinctive marks. The King cobra is most venomous, longest snake in the world with lengths up to 20 feet, unlike other snake which exist, it rarely hunts lizards and rodents, it hunts other snakes of other species. It is regarded as nation reptile of India . in mythology and folklore of Myanmar Sri Lanka and India this species of snake has eminent position.in Myanmar some people do tattoos on the skin with a mixture of the snake's venom and ink and also it representation of the Kundalini power which sits around the neck of Shivaji.
No comments:
Post a Comment