नीलसरस्वती स्तोत्रम्
घोररूपे महारावे सर्वशत्रुभयंकरि।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ।।१।।
हे देवि यस्या रूपं घोरम् अस्ति
यस्या रवो महान् अस्ति
या सर्वेषु शत्रुषु भयस्य करी अस्ति
या भक्तेभ्यः वराणां दाता अस्ति
अहो माँ देवि कृपया त्वं शरणागतं मां त्राहि
Oh! Goddess whose form is Terrific, whose roar is intence,who is the maker of terror in among all enemies, who is the giver of blessings to devotees, Oh! Mother Goddess with compassion may you protect me the supplicant.
सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते।
जाड्यपापहरे देवि त्राहि मां शरणागतम्।।२।।
हे देवि या आसुरैःसुरैश्च अर्चते
या सिद्धैर् गन्धर्वैश्च सेवते
या च जाड्यं पापं हरति
अहो माँ देवि कृपया त्वं शरणागतं मां त्राहि
Oh! Goddess who is worshipped by the Gods and Demons, who is honored by the semidivine beings and the celestial musical beings. Who destroys insensibility and misfortunes, Oh! Mother Goddess with compassion may you protect me the supplicant.
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि।
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम्।।३।।
हे देवि या जटाजूटेन समायुक्ता अस्ति
या लोलजिह्वस्य अन्तकारिणी अस्ति
या द्रुतबुद्धेः करी अस्ति
अहो माँ देवि कृपया
त्वं शरणागतं मां त्राहि
Oh! Goddess who is endowed with long tresses of hair twisted on the top of the head, who causes the destruction of a restless tongue, who is the causer of a quick intellect. Oh! Mother Goddess with compassion may you protect me the supplicant.
सौम्यक्रोधधरे रूपे चण्डरूपे नमोSस्तु ते।
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम्।।४।।
यस्या रूपं सौम्यस्य क्रोधस्य च धरम् अस्ति |
यस्या रूपं चण्डम् अस्ति नमोsस्तु तुभ्यम्
यस्या रूपं सृष्टिर् अस्ति तुभ्यम् नमः
कृपया त्वं शरणागतं मां त्राहि
Whose form is the bearer of a pleasant and nature of wrath. Whose form is ardent with passion, Glory to you. Who has the form of creation glory to you, with compassion may you protect me the supplicant.
जडानां जडतां हन्ति भक्तानां भक्तवत्सला
मूढतां हर मे त्राहि मां शरणागतम् ||५||
या भक्तेषु भक्तवत्सला अस्ति
जडानां जडतां हन्ति | त्वं मम मूढतां हर |
कृपया त्वं शरणागतं मां त्राहि ||
Who is worshipped and affectionate in among all devotees destroy the apathy of the apathetic, may you take away my degeneracy and with compassion may you protect me the supplicant.
ह्रूं ह्रूङ्कारमये देवि बलिहोमप्रिये नम:।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम्।।६।।
हे देवि या कारमया "ह्रूं ह्रूम्" इति अस्ति
बलीन् होमान् च प्रिया अस्ति नमस्तुभ्यम्
अये उग्रे श्रीतारे नित्यं नमस्तुभ्यम्
कृपया त्वं शरणागतं मां त्राहि |
Oh ! Goddess who is fond of sacrifices and homas and who is consisting of song of praise hrum hrum. Oh formidable Shree Tara continual salutations to you, and may you protect me the supplicant.
बुद्धिं देहि यशो देहि कवित्वं देहि देवि मे।
मूढत्वं च हरेद्देवि त्राहि मां शरणागतम्।।७।।
हे देवि त्वं बुद्धिं यशस् कवित्वं च मह्यम् देहि |
अयि देवि माता मूढतं हरेत् कृपया त्वं शरणागतं मां त्राहि ||
Oh! Goddess may you grant to me the power of forming and retaining conceptions and general notions, honor and power. Oh! Goddess Mother please take away confusion and may you protect me the supplicant.
इन्द्रादिविलसदद्वन्द्ववन्दिते करुणामयि।
तारे ताराधिनाथास्ये त्राहि मां शरणागतम्।।८।।
या इन्द्रेण आदिभिः द्वंद्वेन वन्दिता अस्ति |
या करुणायाःमया अस्ति
हे तारे यस्याः आस्या तारायाःअधिनाथे अस्ति |
कृपया त्वं शरणागतं मां त्राहि ||
Who is honored by both males females the flashing Indra and other Gods, who is made of compassion, Oh Goddess Tara whose abode is with the supreme protector Lord, may you protect me the supplicant.
अष्टभ्यां च चतुर्दश्यां नवम्यां य: पठेन्नर:।
षण्मासै: सिद्धिमाप्नोति नाsत्र कार्या विचारणा।।९।।
नरो योsष्टभ्यां च चतुर्दश्यां नवम्याम् इदम् स्तोत्रम् पठेत् |
षण्मासैर् नरोsत्र सिद्धिम् अप्नोति कार्या विचारणा भवति
The person who could study this stotram in the 9th day of the lunar half month, in the 14th day in a lunar fortnight and in eight day of a half month by six months he obtains success. The result is a distinction.
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम्।
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकम।।१०।।
मोक्षस्य अर्थी मोक्षं लभते
धनस्य अर्थी धनं लभते
विद्याया अर्थी तर्कस्य व्याकरणं विद्यं
च इत्यादिः लभते ||
The one who desires Moksha (liberation) Moksha is obtain. The one who desires wealth, wealth is obtain, the one who desires knowledge, knowledge and analysis of philosophy and so on is obtain.
इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाSन्वित:।
तस्य शत्रु: क्षयं याति महाप्रज्ञा प्रजायते।।११।।
अन्वितो यस् तु श्रद्धया इदं स्तोत्रं सततं पठेत्
तस्य शत्रुः क्षयं याति महती च प्रज्ञाप्रजायते ||
Who understood with devotion and recites this hymn of praise continuously , his enemy flees the dominion and great knowledge is brought forth.
पीडायां वापि संग्रामे जाड्ये दाने तथा भये।
य इदं पठति स्तोत्रं शुभं तस्य न संशय:।।१२।।
तथा पीडायां संग्रामे जाड्ये भये दाने वा अपि
य इदं शुभं स्तोत्रम् पठति तस्य संशयः न वर्तते ||
So also in pain in conflict in dullness in peril or also in bribery who recites this auspicious hymn of praise he has no uncertainties.
इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत
।।इति नीलसरस्वतीस्तोत्रं सम्पूर्णम्।।
इति प्रणम्य स्तुत्वा च यश्च योनिमुद्रां प्रदर्शयेत
इति नीलसरस्वतीस्तोत्रं सम्पूर्णम् ||
So in this manner now who having thrown oneself down on the ground quite prostrate and flat like a stick placed horizontally and having eulogized and shown the hand gesture mudras of the Divine mother, so completes the praise of Blue Sarasvati