वृत् इति प्रथमपुरुषे एकवचने एषः धातुः अस्ति |
इदं क्रियापदम् गतसप्ताहे संस्कृतवाचकेन प्रयोगं कृतम् | अहं तस्य भाषणम् अवगन्तुं प्रायते | किन्तु सदा क्रियापदम् तेन उक्तं | अहं व्याकुलः अभवम् | यस्मात् अस्य क्रियापदस्य अर्थः बहुविधः अस्ति | अहं चिन्तयामि यस्मात् संस्कृतसम्भाषणानि मे नूतनानि सन्ति | क्रियापदस्य च सामयिकार्थः मे परिचितः न आसीत् | तस्य परिभाषा अवगन्तुं मे कष्टा अभवत् इति | अतः अहं तस्मै कथितवान् कृपया भवान् विरमतु | वर्तते इत्युक्ते किमस्ति इति |सः उट्टहासं अकरोत् सः च इदं उत्तरं दत्तवान् वर्तते एवमपि अस्ति भवति इति | भाषा सुन्दरा सत्यम् एव अस्ति | अहं तां वक्तुं इच्छामि ||
No comments:
Post a Comment