गतशनिवारे अहं Centre for Indic Studies -द्वारा संमेलने विश्वविद्यालयछात्रं मिलितवान् | सः उक्तवान् अहं भारते वर्षाभ्याम् कर्णाटकसङ्गीतम् पठितवान् इति | अहं तस्य वक्तव्येन परितोषितः आसम् | सोsपी भीम्पलासरागस्य आरोहम् अवरोहम् गानीयवाचम् च (पक्कड् ) गीतवान् | अहं तस्य रचनया विस्मयी आसम् | आवां अन्येषाम् रागाणाम् विषये समलपाव कथमपि च ते रागाः रञ्जितभावे जनान् अभिस्पृशन्ति | आवां हिन्दुविषयैः शिशुजनाय स्वरविश्रमयन्त्रं (Sound Spa) विरचयितुं विमर्शिनि गणे स्वः |
एते विषयाः भारतीयशास्त्रीयकलायाः आवपनस्य विषये भवन्तु | कानिचित् उदाहरणानि भवेयुः सङ्गीतम् कथोपाख्यानम् दृष्य कलाम् शान्त नादान् वैदिकमन्त्रान् अपि चेति | एतानि उदाहरणानि उपाहृतानि स्वसुतेभ्यः मातापितृभिः प्रयोगाय स्वरविश्रमयन्त्रे स्थापयिष्यन्ति | स्वरविश्रमयन्त्रम् अपि प्रौढजनैः प्रयुज्येत | Arvind Singh Aneela Bhagwat ! तेभ्यः नवप्रवर्त्यस्मृतिहेतुभ्यः संमेलनाय च युवाम् धन्यं वदामि ||
Last Saturday I met a university student . He said," he studied Carnatic music for two years in India." I was delighted with his statement . He even sang the ascending, descending scale and pakad (musical phrase) of raag Bhimpalasi . I was amazed with his rendition. We both chatted about different raagas and somehow they affect people in a emotional way. We both are on a team trying to build a sound spa for children with Dharmic topics/teams. These topics must be about Indian Classical Arts. Some examples would be Music,Storytelling,Visual art,Soothing sounds and also Mantras. These examples given will be place on the Sound spa for use by parents for their own children.The Sound spa also could be used by adults. Thanks to both Dr.Singh and Mrs Bhagwat for this conference and innovative ideas.
No comments:
Post a Comment