मल्लिकार्जुन बी मंसूर्-पण्डितस्य प्रगीतरीतिः मे माधुर्यापरस्वरा अस्ति | तस्य घोषतन्त्र्यः गमकानाम् गाने वरिष्ठाःआसन् | न जातु अशृणवम् अन्यःशास्त्रीयगायकः रचनायां गमकैः सम्पूर्णावर्तनम् गुङ्गुमयति स्म इति | किन्तु गानस्य अयं प्रकारः तेन अक्रियत | कृपया रचनाम् 26:55 mins अन्तर् शृण्वन्तु ||
The singing style of Pandit Mallikarjun Manur is a unusual sweetness to me, his vocal cords are most excellent in singing of gamakas (deep natural tones). I never heard, "another classical singer hummed a whole Avartana (cycle of beats) with gamakas in a rendition ." However this type of singing was done by him. Please listen 26:55mins into the performance.
Mallikarjun Mansur (1) Live in Concert Raga Sawani
No comments:
Post a Comment