Saturday, January 10, 2015

It maybe a Amulet

लक्षणस्य त्रिकोणकस्य वा कःअर्थः अस्ति | अन्तर्जाले अन्वेषणम् मया कृतम् | लक्षणम् च रूपयति काली इति| अहं चिन्तयामि इदं पूजनस्य  अर्थाय तान्त्रिकैः देवीभक्तैः च प्रयुज्यते इति | कुतः इदं आगतवत् इति निश्चयोsनास्मि | किन्तु गतरात्रौ अन्यासुगतरात्रिषु च इदं त्रिकोणकम् मया स्वप्नया दृष्टम् | स्वप्नदर्शने अहं कृष्णपूजागृहे आसम्  | पूजागृहे च उच्चतानपूरा अवाद्यत | वैदिकसमुद्गीतानि अपि श्रुतानि |अहमपि पुण्यगन्धि धूपं घ्रातवान् | दूरे इदं दिप्तौजःपिञ्चरं त्रिकोणकम् माम् उपाभ्रमत् | अहं तेन  अभिचारितः अभवम्| निश्चयमपि करोमि अहं तत् उपभ्रमेयम् इति | परन्तु  तेन निश्चयेन जागृयाम् | अधुना अहंवैदिकसमुद्गीतानि श्रवणम्  इतोऽपि करोमि | अहम् अपि च कस्याश्चित् उत्कृष्टशक्त्याः दिव्याविर्भावम् इतोऽपि अनुभवामि ||

                                     

No comments:

Post a Comment