प्रछ् इति अनियत-क्रियापदात् अयं धायुरस्ति | आङ्ग्लभाषायाम् अस्य क्रियापदस्य अर्थम् अस्ति ask इति | किन्तु न जाने ये व्याकरणागमा इदं क्रियापदं परिभवन्ति इति | अतः अस्य विकरणम् मे कष्टं भवति | अहं धातुं जाने | परन्तु इदं मया न ज्ञायते कथं धात्वङ्गं धातोः विरचयति इति | पृच्छ इति केषुचित् कालेषु धात्वङ्गं अस्ति | अतः प्रथमपुरुषे एकवचने क्रियापदम् अस्ति पृच्छति इति | अहम् अपि जाने इदं क्रियापदानाम् षष्ठगणेन अभिसम्बध्यते इति | अय्यो ! किन्तु इदं असामान्यम् अतीवास्ति | कः जानाति कथम् इदं क्रियापदम् विरचयति | क्रियापदस्य वा केचित् व्याकरणागमाः
इति ? ||
prach , In this manner this verbal root is from a unusual verb. In English the meaning of it is "ask." However I don't know which Traditional rules of grammar govern this verb. So the modification of it becomes difficult. I know the root,however this is not known by me," how the verbal base is constructed from the root." Thus pRccha in some tenses is the verbal base. So in Third person Singular the verb is pRcchati . I also know this verb belongs with the sixth class of verbs. However "oh my word !" it is very abnormal. Who knows," how this verb is constructed or any Grammatical rules of it.
Friday, November 28, 2014
Thursday, November 27, 2014
That cat ugly
मम मित्रं पृच्छति स्म किमिदं सुवर्णनयनमार्जालः भवन्तः विचित्रप्रकटचित्रे ? इति | अहं प्रतिवच्मि स्म मार्जालस्य चित्रं मयि भयम् अकारयत् | मार्जालो भयानको दुर्मुखश्च अस्ति | भवान् एतान् दन्तान् अशुभे नेत्रे च पश्यतु किन्तु इदानीम् मम भयं नास्ति येन मार्जालस्य चित्रं मया सदा दृश्यते :D | मार्जालस्य चित्रं कस्मैचित् जनाय रोचते किन्तु नाहं इति || हा हा हा अट्टहसामि ||
Sunday, November 23, 2014
The Root of Indian Classical Music
भारतीयशास्त्रीयसङ्गीतस्य मूलम् ||
इदं चलच्चित्रं सामवेदस्य विषयेऽस्ति | सामवेदस्य बहुतम शब्दाः ऋग्वेदेन सामान्याः सन्ति | मन्ये शब्दानाम् महः प्रतिशतं ऋग्वेदात् वस्तुतस् अस्ति इति | किन्तु तयोःमध्ये प्रधान विशेषार्थःअस्ति स्वरसम्पदी इति | स्वरसम्पदी मतिषु विज्ञाया अतीव अस्ति | ते वदन्ति सर्वस्य भारतीयशास्त्रीयसङ्गीतस्य वर्षिष्ठम् ध्रुपद्सङ्गीतम् सामवेदात् आगतम् इति | यदि यूयं इदं आशृणुयात तर्हि चलच्चित्रस्य अन्ते यूयं सामवेदस्य रीतौ गायत्रीमन्त्रं श्रोष्यथ || #Sanskrit #Music #Veda
The Root of Indian Classical Music
This video is about the Samaveda. Most words of the SAmaveda are similar with the Rigveda. I think a great percentage of the words are actually from the Rigveda. However the major difference between them both is Melody. The melody is very recognizable in the utterances/hymn. They say Dhrupad the oldest of all Indian Classical Music came from the SAmaveda. If you all could listen to it then at the end of the video you all will hear the GAyatrI mantra in Samaveda style.
https://www.youtube.com/watch?v=TBNEizCsor0
इदं चलच्चित्रं सामवेदस्य विषयेऽस्ति | सामवेदस्य बहुतम शब्दाः ऋग्वेदेन सामान्याः सन्ति | मन्ये शब्दानाम् महः प्रतिशतं ऋग्वेदात् वस्तुतस् अस्ति इति | किन्तु तयोःमध्ये प्रधान विशेषार्थःअस्ति स्वरसम्पदी इति | स्वरसम्पदी मतिषु विज्ञाया अतीव अस्ति | ते वदन्ति सर्वस्य भारतीयशास्त्रीयसङ्गीतस्य वर्षिष्ठम् ध्रुपद्सङ्गीतम् सामवेदात् आगतम् इति | यदि यूयं इदं आशृणुयात तर्हि चलच्चित्रस्य अन्ते यूयं सामवेदस्य रीतौ गायत्रीमन्त्रं श्रोष्यथ || #Sanskrit #Music #Veda
The Root of Indian Classical Music
This video is about the Samaveda. Most words of the SAmaveda are similar with the Rigveda. I think a great percentage of the words are actually from the Rigveda. However the major difference between them both is Melody. The melody is very recognizable in the utterances/hymn. They say Dhrupad the oldest of all Indian Classical Music came from the SAmaveda. If you all could listen to it then at the end of the video you all will hear the GAyatrI mantra in Samaveda style.
https://www.youtube.com/watch?v=TBNEizCsor0
Friday, November 21, 2014
Water Jar
कमण्डलु इति अस्य पात्रस्य शब्दः छात्रैः अशुद्धम् निर्ब्रूयते | चिन्तयामि एषःहिन्दीभाषया निर्ब्रूयते इति | किन्तु अहं निश्चयः नास्मि | यदा ते शब्दम् निर्ब्रवेयः तदा ते वक्तुं प्रतिभान्ति कमुडल् इति | अतः अहम् शब्दस्य अर्थम् अन्वेषणंकरोमि स्म | अहं च तं लब्धुं न अशक्नवम् | यस्मात् छात्राः तम् उच्चारकाः अशुद्धम् आसन् | इदानीम् उचितानि अक्षराणि मया लभ्यन्ते | शब्दस्य अर्थःअपि अलभ्यत | मम अध्यापकः मे कमण्डलुम् अयच्छत् | सः उक्तवान् भवान् संस्कृतं पर्याप्तम् जानाति | अतः भवान् स्वहोमान् स्वपूजाःच कुर्वन् आरभेत |एषःकमण्डलुः स्व प्रवृत्तौ करदक्षः अतीव भविष्यति इति |
The Water Jar (kamaNDalu) like this the word for this utensil is pronounced by the student incorrectly. I think, ' this is pronounced with Hindi." However I am not sure. Whenever they pronounce the word, then they appear to say, "kamaNDal." So I searched the meaning of the word and I was not able to get it, because the students were pronouncing it incorrectly. Now the proper spelling is obtained by me also the meaning of the word. My teacher gave me a Water Jar. He said," you know enough Samskrit, so you should start doing your own rituals and pujas, this water jar will be very handy in your own practice.
The Water Jar (kamaNDalu) like this the word for this utensil is pronounced by the student incorrectly. I think, ' this is pronounced with Hindi." However I am not sure. Whenever they pronounce the word, then they appear to say, "kamaNDal." So I searched the meaning of the word and I was not able to get it, because the students were pronouncing it incorrectly. Now the proper spelling is obtained by me also the meaning of the word. My teacher gave me a Water Jar. He said," you know enough Samskrit, so you should start doing your own rituals and pujas, this water jar will be very handy in your own practice.
Tuesday, November 18, 2014
raaga
भैरव्-रागः
कथमपि न मन्ये सङ्गीतस्य एषःप्रकारः ट्रिणिडाड्-देशे जनेभ्यः रोचेत इति | किन्तु अवश्यम् प्रतिजानामि कुवित्स इदं कर्णावधानेन ध्याप्येत इति |
bhairav-rAgaH
Somehow I don't think," this type of music would be pleasing to people in Trinidad." However I must admit, "anyone would be caused to be meditative by listening to it."
https://www.youtube.com/watch?v=r9UjNZXmpwk
कथमपि न मन्ये सङ्गीतस्य एषःप्रकारः ट्रिणिडाड्-देशे जनेभ्यः रोचेत इति | किन्तु अवश्यम् प्रतिजानामि कुवित्स इदं कर्णावधानेन ध्याप्येत इति |
bhairav-rAgaH
Somehow I don't think," this type of music would be pleasing to people in Trinidad." However I must admit, "anyone would be caused to be meditative by listening to it."
https://www.youtube.com/watch?v=r9UjNZXmpwk
Sunday, November 16, 2014
Learn Learn Learn
सा उक्तवती यदि भवतः शब्दवारिधिः पिस्येत् तर्हि भवान् संस्कृतभाषां वक्तुं शक्नुयात्
इति ||
She said,"If your vocabulary could expanded , then you should be able to speak samskritam."
इति ||
She said,"If your vocabulary could expanded , then you should be able to speak samskritam."
Monday, November 10, 2014
Slayer of Raktabija
ॐ जयंती मंगल काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तुते इति चण्डीपाठस्य एषः मन्त्रः कालीदेव्यै विशेषतस् अस्ति इति इदं मया न अज्ञायत | अहं विकीपीडयायां इदं प्रत्यग्रम् पठन् आसम् |इदं च मया अदृश्यत |अहं च अज्ञातः आसम् मन्त्रः कालीदेव्यै विशेषतस् आसीत् इति | अहम् अजानाम् देव्याः मन्त्रः आसीत् इति | येन सर्वे शब्दाः स्त्रीलिङ्गाः प्रायस् सन्ति | अतःतस्य मन्त्रस्य करणः देव्याः विषये सत्यम् एव अस्ति | भद्रकाली इति अपि एषः शब्दः परिकथयति | अहं च एतस्याः विशिष्टदेव्याः विषये न जातु चिन्तयामि स्म | सुष्ठु इदानीम् अहं जानामि | प्रतिदिनम् त्वं किञ्चित् अधिगच्छसि इति मन्ये ||
|| ॐ श्री काल्यै नमो नमः ||
|| ॐ श्री काल्यै नमो नमः ||
Saturday, November 8, 2014
aum namazcaNDikayai
सा पृष्टवती भवान् सर्वासु महिलासु स्वाभाविकस्त्रीमयशक्तीःपूजयति वेति | अहं प्रत्युक्तवान् आम् खलु ! इति ||ॐ नमश्चण्डिकयै ||
She asked," you worship the inherent feminine energy in all women ?" I replied, "yes indeed."
Salutation to CaNdikA.
She asked," you worship the inherent feminine energy in all women ?" I replied, "yes indeed."
Salutation to CaNdikA.
एवमपि अस्ति वा? Is it like this?
एवमपि अस्ति वा?
यद्वा वाक्येषु भवान् सन्धिरूपाणि प्रयुङ्क्ते यदि वा तानि न प्रायुज्यन्त | वाक्यानाम् अर्थः विकृतः न अस्ति | किमर्थं केचित् जनाः तस्य विषये माम् रोशितुम् प्रयत्नं करिष्यन्ति | भाषा आख्यात्याः सन्दर्भस्य च विषये अस्ति| यदि एते संस्कृताधुनिकमुनयः एतादृशीम् अविरतम् एकत्रीकुर्वन्ति "कथम् किञ्चित् लिख्येत वरम् किं आख्यानयेत् "इति तर्हि भाषायाः विस्तारःउदक्युद्धम् भवेत् ||
Is it like this?
Whether in sentences you use sandhied forms ( joining of words/letters) or they're not being used. The meaning of the sentences isn't altered/changed. Why some people try to annoy me on the topic of it. Language is about context and communication. If these modern #Sanskrit enthusiasts constantly focus like this " how something is written rather than what may be communicated," then the spreading of the language would be a upward battle.
यद्वा वाक्येषु भवान् सन्धिरूपाणि प्रयुङ्क्ते यदि वा तानि न प्रायुज्यन्त | वाक्यानाम् अर्थः विकृतः न अस्ति | किमर्थं केचित् जनाः तस्य विषये माम् रोशितुम् प्रयत्नं करिष्यन्ति | भाषा आख्यात्याः सन्दर्भस्य च विषये अस्ति| यदि एते संस्कृताधुनिकमुनयः एतादृशीम् अविरतम् एकत्रीकुर्वन्ति "कथम् किञ्चित् लिख्येत वरम् किं आख्यानयेत् "इति तर्हि भाषायाः विस्तारःउदक्युद्धम् भवेत् ||
Is it like this?
Whether in sentences you use sandhied forms ( joining of words/letters) or they're not being used. The meaning of the sentences isn't altered/changed. Why some people try to annoy me on the topic of it. Language is about context and communication. If these modern #Sanskrit enthusiasts constantly focus like this " how something is written rather than what may be communicated," then the spreading of the language would be a upward battle.
Wednesday, November 5, 2014
walk nah ?
शिरासनम् इति अद आसनं मे प्रयुक्तुम् कष्टम् अतीव अस्ति | अहं चिन्तितवान् अद आसनं ग्रीवायाः विषय आसीत् इति | किन्तु भारःग्रीवायां न स्थापयति | भारः शरीरस्य मध्याभ्यः स्नायुभ्यः आगच्छेत् | यदि अमूः स्नायवः समर्थाः सन्ति तर्हि आसनं सलीलम् क्रियेत | समकक्षा अपि गौरववत् अतीव अस्ति ||
Subscribe to:
Posts (Atom)