अतः सूर्यनमस्कारम् ह्यः कर्तुं प्रायतेऽहम् | किन्तु तं कर्तुम् न अशक्नवम् | अतिस्थूलोऽस्मि | दीनम् अहं च केवलम् अवापतम् | अत उत्तिष्ठामि स्म अनपयति अद्य अहम् | सूर्यनमस्कारम् च कर्तुं पुनःप्रायतेऽहम् | तस्य सम्यक् न अभ्यासं करोमि स्म अहम् | किन्तु तत् पश्चात् तस्य कानिचित् आसनानि कृतवान् अहम् | स्वेत्तुम् आरभेऽहम् | तथा इदानीम् प्रस्वेदबिन्दवोवाजसृता मम हृदयेन सह स्वशरीरेवर्तन्ते | तर्ह्यहं जाने स्म
अयंसूर्यनमस्कारःप्रकृष्टतमोवर्तत इति ||
So yesterday I tried to do the Suryanamaskar, however I am not able to do it correctly. I am too clumsy and sadly I was only falling over. So today before the Sun makes a start I awoke and again I tried to the Suryanamaskar. I didn't do it correctly, however after I did some of its postures I began to sweat. So now beads of sweat on my body along with my heart racing, then I knew this Suryanamaskar is most excellent.
Saturday, June 27, 2015
Wednesday, June 24, 2015
Tree in a broken glass bowl
वनसंरक्षणम् सर्वैः राज्यप्रदेशराष्ट्रैः कर्तव्यम् इति परिशङ्के |
वनानां वृक्षाः भूमेः फुप्फुसाः एव सन्ति |
अयं विषयः सर्वैः अनुचिन्त्येत ||
I believe,"Conservation of the Forest ought to be done by all governments, countries and nations"
The trees of the forest are really the lungs of the earth.
This topic should be considered by everyone..
वनानां वृक्षाः भूमेः फुप्फुसाः एव सन्ति |
अयं विषयः सर्वैः अनुचिन्त्येत ||
I believe,"Conservation of the Forest ought to be done by all governments, countries and nations"
The trees of the forest are really the lungs of the earth.
This topic should be considered by everyone..
Wednesday, June 17, 2015
High-pitched
भूमौ बहुतमसंस्कृतयोऽवस्थानस्यप्रधानहेतुभ्योऽवर्तन् | किन्तु भारतस्य विषयेऽदःतादृक्षम् अवश्यम् न अवर्तत | अन्ये बहुतमसंस्कृतयो घनभित्तिराजप्रासादान् उदग्रशस्त्रनिपातान् वरूथानि च प्रायस् अरचयन् | परन्तु तत्स्थाने भारतीयजना आत्मां स्वास्तिताम् च अवगन्तुं निशचिन्वन् | अपिच अन्ये विषया ये तासां मनीषाणाम् वेदस्य च अनुपालनेन अभिप्राभूयन्त | इतःपरम् अमूनि कला तथाविज्ञानानि भारतत एतद्वत् आगच्छन् "योग योगस् नृत्य तन्त्र आयुर्वेद महत्साहित्य कामसूत्र" इत्यादीनि ||
"एतस्मिन् मार्गे कुत्राप्युपगम्यते यत्रवेदसःशब्दाःश्रूयन्ते तालरागा उपश्रूयन्ते हठयोगासनानाम् दृश्यता दृश्यन्तेऽपिच संस्कृतभाषायाम् सम्भाषणानि देवीभिर्देवैश्च क्रियन्त"इत्यनुबभूव ||
इदानींश्रीरवेरष्टोत्तरशतनामानिश्रुतानिश्र्यग्नेरूपे निरवर्णयन् ||
Friday, June 12, 2015
hey !
हे इति इदं क्रियापदं वर्तते | अस् इति धातुर्वर्तते | उत्तमपुरुष एकवचने क्रियापदस्य आत्मनेपदीदं रूपं भवति | तस्य इदम रूपम् पूर्वमेव मया न जातु दृश्यते | किन्तु यद्यपि साहित्ये पूर्वम् एव इदं मया न दृष्टम् तथापि कस्मिञ्चित् साहित्य इदम् उपयुज्येत | इदम् अन्यादृशम् एव वर्तते | यदि इदानीन्तने साहित्य इदमुपयुज्येत इति विस्मये | अस्मिन् रूप इदं सम्बोधनविभक्तिना सह गन्तुं पदम् इव प्रतिभाति | एकम् उदाहरणम् भवेत् "कारणेन संस्कृतभाषायाः साधुः छात्रः नातीव हे" इति |
Tuesday, June 9, 2015
Wise
संस्कृतम् - यर्हिप्रज्ञजनानांमध्येऽसि तर्हिस्वस्यदुर्बुद्धिमवगच्छसि ||
Transliteration- yarhiprajJajanAnAmmadhe'si tarhisvasyadurbuddhimavagacchasi |
Standard Translation -Whenever you're in the midst of the wise ones then you recognize the silliness of your own self...
Local Translation - only when yuh around smart people you know how chupid yuh does sound....
Transliteration- yarhiprajJajanAnAmmadhe'si tarhisvasyadurbuddhimavagacchasi |
Standard Translation -Whenever you're in the midst of the wise ones then you recognize the silliness of your own self...
Local Translation - only when yuh around smart people you know how chupid yuh does sound....
The Cloud is still carrying the message
फस्बुक-द्वारा एतं संस्कृतछात्रं मिलितवान् अहम् | सः उक्तवान् अहं संस्कृतछात्रः अस्मि किन्तु प्रधानतः काव्यशस्त्रस्य छात्रः अस्मि इति | अहं भाषायाः स्वविज्ञानम् उत्कृष्टम् अस्ति इति मन्ये |
आवां भाषायाः बहुषु विषयेषु समजल्पाव | यद्महदाश्चर्यम् सः कालिदासमेघदूतस्य प्रथमश्लोकम् उद्गातुम् आरभे "कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण
भर्तुः" इत्यादिम् | अहं काव्यस्य अबहून् इमान् शब्दान् श्रुत्वा परमविस्मितः अभवम् | मम आनन्दः जातः आसीत् यस्मात् बहु पूर्वमेव अहम् आङ्ग्लभाषायाम् अन्तर् इदम् काव्यम् अनुवदितुं यतितः किन्तु अहं दीनकम् अह्वलम् | इदानीम् मम नूतनसंस्कृत मित्रं स्व-स्मृतेः इमं श्लोकम् उदगायत् | यदि अहं काव्यस्य प्राकृतरूपे इमान् समानान् शब्दान् अपश्यम् तर्हि दीनम् अहं तान् पठितुं सम्यक् शक्नुयाम् न | न यावत् श्लोकस्य शब्दाः विग्राहम् वर्तन्ते | सुष्ठु अवरतः सः तस्य काञ्चित् शब्दान् वक्तुम् माम् उपाकरोत् ||
I met this Sanskrit student via Facebook . He said,"I am Sanskrit student but mainly a student of poetics." I think his knowledge of the language is outstanding. We both conversed on many topics of the language. What was surprising he began to chant the first verse of Kalidasa's Meghadoota . "कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः"etc . Having heard those few words of the poem I became greatly amazed. My joy arose because long before I attempted to translate that poem into English however I failed miserably. Now my new Sanskrit friend chanted this verse from his own memory. If I saw those same words in the original form of the poem then sadly I wouldn't correctly be able to read them, not unless the words of the verse are in portions. Well at least he helped me to say some words of it.
आवां भाषायाः बहुषु विषयेषु समजल्पाव | यद्महदाश्चर्यम् सः कालिदासमेघदूतस्य प्रथमश्लोकम् उद्गातुम् आरभे "कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण
भर्तुः" इत्यादिम् | अहं काव्यस्य अबहून् इमान् शब्दान् श्रुत्वा परमविस्मितः अभवम् | मम आनन्दः जातः आसीत् यस्मात् बहु पूर्वमेव अहम् आङ्ग्लभाषायाम् अन्तर् इदम् काव्यम् अनुवदितुं यतितः किन्तु अहं दीनकम् अह्वलम् | इदानीम् मम नूतनसंस्कृत मित्रं स्व-स्मृतेः इमं श्लोकम् उदगायत् | यदि अहं काव्यस्य प्राकृतरूपे इमान् समानान् शब्दान् अपश्यम् तर्हि दीनम् अहं तान् पठितुं सम्यक् शक्नुयाम् न | न यावत् श्लोकस्य शब्दाः विग्राहम् वर्तन्ते | सुष्ठु अवरतः सः तस्य काञ्चित् शब्दान् वक्तुम् माम् उपाकरोत् ||
I met this Sanskrit student via Facebook . He said,"I am Sanskrit student but mainly a student of poetics." I think his knowledge of the language is outstanding. We both conversed on many topics of the language. What was surprising he began to chant the first verse of Kalidasa's Meghadoota . "कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः"etc . Having heard those few words of the poem I became greatly amazed. My joy arose because long before I attempted to translate that poem into English however I failed miserably. Now my new Sanskrit friend chanted this verse from his own memory. If I saw those same words in the original form of the poem then sadly I wouldn't correctly be able to read them, not unless the words of the verse are in portions. Well at least he helped me to say some words of it.
Saturday, June 6, 2015
I salute a Master
सवनिरागः इति इदानीम् अहम् एतेन रागेण संपूर्णम् परिकर्षणम् आगतवान् | अयं रागः मया इतोऽपि उपाश्रूयत|अपि च अहम् अनुचिन्तयामि अयं गायकः भारते आङ्ग्लशासनस्य अधःप्रसिद्धःअतीव आसीत् अपि च अयं कालः भारते गायकेभ्यः कष्टः आसीत् इति | किन्तु तस्य गायकस्य विषये मम सम्भावना सम्यक् आसीत् सः कर्णाटकसङ्गीतस्य रीत्याम् प्रगायी प्रथमतः आरभत इति तथा तस्य रीतिः अद्वितीया आसीत् इदानीम् च इयं अद्वितीया इतोऽपि अस्ति | तस्य वाक् भिम्सेन्-जोशी-पण्डितस्य सृप्र-सुन्दरीवाचम् इव न भवेत् | तस्य वाक् कण्ठ्या अधिकम् आसीत् | परन्तु रागाणां स्वाधिगमः अप्रतिमः आसीत् | कर्णाटकसङ्गीतस्य प्रभावः अपि अदर्शयत् | अपि च तस्य अतिद्वयशक्तिः तालस्य समभ्याहारेण सह गानीयरचनायाम् अन्तर् गन्तुम् रागस्य आलापम् उत्तरलीकरोति | इयं रीतिः काभ्यश्चित्पङ्क्तिकाभ्यः श्रोतृवर्गान् पर्यब्रवत् |....
Sawani ,Now I came full circle with this raaga .This raaga is still listened to by me , and also I consider that, this singer was very famous under British rule in India, and also that time was difficult for singer in India. However my assumption about him was correct. He firstly started singing in the style of Carnatic music. So his style was unique and now is still unique. His voice may not be as sweet and smooth as Pandit Bhimsen Joshi .His voice was more husky "guttural" However his mastery of raagas was without a match. The influence of the Carnatic music was shown and also his unique ability to skip over the alap of the raga to go in to the composition along with percussion accompaniment of the taal. This style enchanted audiences for decades.........
https://www.youtube.com/watch?v=RNFaidi7hy4
Sawani ,Now I came full circle with this raaga .This raaga is still listened to by me , and also I consider that, this singer was very famous under British rule in India, and also that time was difficult for singer in India. However my assumption about him was correct. He firstly started singing in the style of Carnatic music. So his style was unique and now is still unique. His voice may not be as sweet and smooth as Pandit Bhimsen Joshi .His voice was more husky "guttural" However his mastery of raagas was without a match. The influence of the Carnatic music was shown and also his unique ability to skip over the alap of the raga to go in to the composition along with percussion accompaniment of the taal. This style enchanted audiences for decades.........
https://www.youtube.com/watch?v=RNFaidi7hy4
Subscribe to:
Posts (Atom)