Wednesday, January 28, 2015

Inndovation 2015

गतशनिवारे अहं Centre for Indic Studies -द्वारा संमेलने  विश्वविद्यालयछात्रं मिलितवान् | सः उक्तवान् अहं भारते वर्षाभ्याम् कर्णाटकसङ्गीतम् पठितवान् इति  | अहं तस्य वक्तव्येन परितोषितः आसम् | सोsपी भीम्पलासरागस्य आरोहम् अवरोहम्  गानीयवाचम् च (पक्कड् ) गीतवान् | अहं तस्य रचनया विस्मयी आसम् | आवां अन्येषाम् रागाणाम् विषये समलपाव कथमपि च ते रागाः रञ्जितभावे जनान् अभिस्पृशन्ति | आवां हिन्दुविषयैः शिशुजनाय स्वरविश्रमयन्त्रं (Sound Spa) विरचयितुं विमर्शिनि गणे स्वः |
एते विषयाः भारतीयशास्त्रीयकलायाः आवपनस्य विषये  भवन्तु | कानिचित् उदाहरणानि भवेयुः सङ्गीतम् कथोपाख्यानम् दृष्य कलाम् शान्त नादान् वैदिकमन्त्रान् अपि चेति | एतानि उदाहरणानि उपाहृतानि स्वसुतेभ्यः मातापितृभिः प्रयोगाय स्वरविश्रमयन्त्रे स्थापयिष्यन्ति | स्वरविश्रमयन्त्रम् अपि प्रौढजनैः प्रयुज्येत | Arvind Singh Aneela Bhagwat  ! तेभ्यः नवप्रवर्त्यस्मृतिहेतुभ्यः संमेलनाय च युवाम् धन्यं वदामि ||

Last Saturday I met a university student . He said," he studied Carnatic music for two years in India." I was delighted with his statement . He even sang the ascending, descending scale and pakad (musical phrase) of raag Bhimpalasi . I was amazed with his rendition. We both chatted about different raagas and somehow they affect people in a emotional way. We both are on a team trying to build a sound spa for children with Dharmic topics/teams. These topics must be about Indian Classical Arts. Some examples would be Music,Storytelling,Visual art,Soothing sounds and also Mantras. These examples given will be place on the Sound spa for use by parents for their own children.The Sound spa also could be used by adults. Thanks to both  Dr.Singh and Mrs Bhagwat for this  conference and innovative ideas.

                           

Friday, January 23, 2015

Gone but not forgotten ...Mohan Bisnathsingh

गतमङ्गलवारे मम मित्रम् उदवायत् | सः शोभननरः आसीत् | बहवः विषयाः तस्मात्  मया अवागम्यन्त | तस्य एकं प्रसिद्धनिवेदनम् आसीत् यस्य सः सदा वदति स्म  "न कश्चिद् तुभ्यं देवप्रार्थनाम् कुर्यात् | त्वं स्वयं देवप्रार्थनाम् कुरु" "Nobody can pray for you, you have to pray for yourself"इति || मोहन् बिस्नथ्सिङ्ग् -महोदयः श्वस्ति , मङ्गलं भूयात् ||

Wednesday, January 14, 2015

I will be humming my tunes

मल्लिकार्जुन बी मंसूर्-पण्डितस्य प्रगीतरीतिः मे माधुर्यापरस्वरा अस्ति | तस्य घोषतन्त्र्यः गमकानाम् गाने वरिष्ठाःआसन्  | न जातु अशृणवम्  अन्यःशास्त्रीयगायकः रचनायां गमकैः सम्पूर्णावर्तनम्  गुङ्गुमयति स्म इति  | किन्तु गानस्य अयं प्रकारः तेन अक्रियत | कृपया रचनाम्  26:55 mins अन्तर् शृण्वन्तु ||

The singing style of Pandit Mallikarjun Manur is a unusual sweetness to me, his vocal cords are most excellent in singing of gamakas (deep natural tones). I never heard, "another classical singer hummed a whole Avartana (cycle of beats) with gamakas in a rendition ." However this type of singing was done by him. Please listen 26:55mins into the performance.

                                                     Mallikarjun Mansur (1) Live in Concert Raga Sawani

The Sun/Son of man

मम मित्रम् उक्तवत् अत्र भारते मकरसङ्क्रमणम् श्वः भविष्यति | Sol Invictus लातिनीभाषायाम् इदं नाम  | बहु पूर्वमेव  ख्रीष्टीयजनाः एतं हिन्दूत्सवम्  ख्रीष्टीयम् अकुर्वन् | पूर्वमेव ते तम् पर्यकथयन् ख्रीष्टजन्मदिनम् Christmas इति | भारते वयं एतम् उत्सवम्  असभाजयाम इति | मम उत्तरम् आसीत् इदं सत्यं भवेत् यस्मात् हतिहासपुस्तके  किञ्चित् सदृशम् मया अपठ्यत इति ||


                                     

Saturday, January 10, 2015

It maybe a Amulet

लक्षणस्य त्रिकोणकस्य वा कःअर्थः अस्ति | अन्तर्जाले अन्वेषणम् मया कृतम् | लक्षणम् च रूपयति काली इति| अहं चिन्तयामि इदं पूजनस्य  अर्थाय तान्त्रिकैः देवीभक्तैः च प्रयुज्यते इति | कुतः इदं आगतवत् इति निश्चयोsनास्मि | किन्तु गतरात्रौ अन्यासुगतरात्रिषु च इदं त्रिकोणकम् मया स्वप्नया दृष्टम् | स्वप्नदर्शने अहं कृष्णपूजागृहे आसम्  | पूजागृहे च उच्चतानपूरा अवाद्यत | वैदिकसमुद्गीतानि अपि श्रुतानि |अहमपि पुण्यगन्धि धूपं घ्रातवान् | दूरे इदं दिप्तौजःपिञ्चरं त्रिकोणकम् माम् उपाभ्रमत् | अहं तेन  अभिचारितः अभवम्| निश्चयमपि करोमि अहं तत् उपभ्रमेयम् इति | परन्तु  तेन निश्चयेन जागृयाम् | अधुना अहंवैदिकसमुद्गीतानि श्रवणम्  इतोऽपि करोमि | अहम् अपि च कस्याश्चित् उत्कृष्टशक्त्याः दिव्याविर्भावम् इतोऽपि अनुभवामि ||

                                     

Thursday, January 8, 2015

I guess its aromatherapy

सुगन्धिधूपाः मे रोचन्ते | अतःयर्हि अहं संस्कृतभाषाम् लिखामि अनुवादान् वा करोमि | तर्हि स्वल्पधूपाः उपादह्यन्त | विशेषतस् ते पौष्पधूपाःपुण्यगन्धिनः अतीव सन्ति | धूपेषु उपदहत्सु सत्सु भारतीय शास्त्रीयसङ्गीतम् अपि वाद्यते | अहं सौगन्धतैलानि  क्रेतुम् विस्मृतवान् भोः ||

                                 

Saturday, January 3, 2015

Divine Weapon

चामुण्डायाःप्रभवौग्रदेशजजनेभ्योऽस्ति| खट्वाङ्गोऽस्यप्रभावस्यस्मारणपत्रं स्पष्टं भवति||

The origin of cAmuNDA devi is account of fierce native tribal peoples. The khaTvAGga (divine weapon/scepter) clearly becomes a reminder of this origin.






Friday, January 2, 2015

पुनर्जनमन् punarjanaman reincarnation

अम्बा उवाच गीर्वाणभाषा मे गतजन्मनि स्वात्मनि संलिलेख इति  ||
Mother said, "the Sanskrit language wrote on your soul in your last life."


Thursday, January 1, 2015

to be

वर्तते इति
वृत् इति  प्रथमपुरुषे  एकवचने एषः धातुः अस्ति |
इदं क्रियापदम् गतसप्ताहे संस्कृतवाचकेन प्रयोगं कृतम्  | अहं तस्य भाषणम् अवगन्तुं  प्रायते | किन्तु सदा क्रियापदम् तेन उक्तं | अहं व्याकुलः अभवम् | यस्मात् अस्य क्रियापदस्य अर्थः बहुविधः अस्ति | अहं चिन्तयामि यस्मात् संस्कृतसम्भाषणानि मे  नूतनानि सन्ति | क्रियापदस्य च सामयिकार्थः मे   परिचितः  न  आसीत् | तस्य  परिभाषा अवगन्तुं  मे कष्टा अभवत् इति  | अतः अहं तस्मै कथितवान् कृपया भवान् विरमतु | वर्तते इत्युक्ते किमस्ति इति |सः उट्टहासं अकरोत्  सः च इदं उत्तरं दत्तवान् वर्तते  एवमपि अस्ति भवति इति | भाषा सुन्दरा सत्यम् एव अस्ति | अहं तां वक्तुं इच्छामि ||