Friday, September 26, 2014

प्रपन्नार्तिहर prapannArtihara relieving the distress of suppliants .

 नवरात्रिः नवरात्रोत्सवःवा इति इयम् ईश्वरस्य स्त्रीमय  स्वभावाय विधेत् | श्रीदुर्गा श्रीकाली वा श्रीलक्ष्मी श्रीसरस्वती च इति एताःस्त्रीमयरूपेश्वरस्य त्रि-विमायाःप्रतीकान् सन्ति | ता अस्तित्वस्य मूलभूत त्रैगुण्यम् अपि निर्वर्णयन्ति तामसम्  राजसत्वं सत्त्वम् चेति |  स्थितिः इति  तामसस्य अर्थः अस्ति क्रिया अनुरक्तिः चेति राजस्त्वस्य अर्थौ स्तः अपीतिः द्रवीभावः संयोजनम् चेति सत्त्वस्य अर्थाःसन्ति सीमारेखा अपि च भिन्दती अस्ति | त्रि-दिव्यद्रव्येषु येन स्व-शरीराणाम् कृतिः सम्बद्धा दीर्घम् अस्ति पृथिवी  भानुः चन्द्रः चेति | एवं पृथिवी  तामसम् इव अस्ति भानुः राजसत्वम्  इव अस्ति चन्द्रः सत्त्वम् इव अस्ति इति अनुचिन्तयतु |
||ॐ नमश्चण्डिकयै ||

Wednesday, September 24, 2014

I am thinking of dropping this Indian Classical Music class.

सङ्गीतकक्षायाम् तत्र बहवः विघ्नाः सन्ति | एकः अहं समयस्य दीर्घावधिभ्यः भूतल उपवेष्टुम् नशक्नोमि यदा इदं मया क्रियते तदा मम नलकिन्यौ पीडया स्तः | अहं चिकित्सककार्यालयम् गच्छेयम् इति | द्वि अमन्यम् सङ्गीतकक्षा भारतीयप्रगीतस्य  विषये  केवलम् आसीत् इति नापि अजानाम् अहं तबला-वाद्यं हारमोनियम्-वाद्यं च अवगमिष्यामि इति |अहम्  इमे वाद्ये अवगन्तुं न जातु ऐच्छम् किन्तु प्रतिभाति इमे वाद्ये मया अवगम्येताम् इति | इदानीम् वाद्ये अनुगन्तुं मया क्रीयेताम् |वाद्याभ्याम् धनं कुतस्त्यम् अपि अस्ति इति | तृतीयः तत्र विश्वविद्यालये अभ्यासकक्षाः न सन्ति अतः सङ्गीतज्ञाः विश्वविद्यालये स्ववाद्यानि शीलयितुम्  न शक्नुवन्ति इति | अनुचिन्तयन् अस्मि इयं कक्षा मया त्यज्येत इति || :(

Sunday, September 21, 2014

This is a Masterpiece.

अस्य रागस्य सौन्दर्यम् गौरवेणवदामि अपि च केन अयं पण्डितेन अगीयत | तस्य लालः स्वरचनया सह अनधिकः अस्ति | चिन्तयामि प्रथमतालःतीन्ताले अस्ति रागस्य च आलापः लयस्य  चक्राभ्याम् अगीयत इति | अपि अवलोकयामि गमकानाम् स्वाराः गभीराः अतीव सन्ति पार्श्वगत गायकः अपि  च गीते केषुचित्समयेषु  नायकत्वम्  आनीतः शिक्षया अस्ति || https://www.youtube.com/watch?v=SeLzj2cGvEk

Hindi is a very strange language

बहवः जनाः  बहुशस् चिन्तयन्ति (अहम् ) सः हिन्दीभाषाम् जानाति यस्मात् सःसंस्कृतभाषां पठति इति किन्तु इयं चिन्ता  सत्यात्  अतीवदूरम् अस्ति |अहं हिन्दीभाषाम् किञ्चित् न जानामि भाषा च मे   विदेशीया अस्ति | ते अपि परिशङ्कान्ति सः हिन्दीभाषाम्  जानीयात् यस्मात् भाषे समान वर्णमालाम्    देवनागरीम् वा उपयोगं कुरुतः इति किन्तु  पुनः इयं मतिः सत्यात्  अतीवदूरम् अस्ति | अहं काञ्चित्  हिन्दीशब्दान् पठितुं शक्नुयाम् परन्तु भाषायाःकेचित् शब्दाः मया प्रवदितुम्  न
शक्यन्ते केचित् मे विश्वमोहनाःअतीव सन्ति | कानिचित् उदाहरणानि शुभकामनाएँ  कोई गए बताएगा इतादीनि | यदा अहं अमून् शब्दान् पश्यामि तदा अहं अमुन्  प्रवदितुं कथं न अवगच्छामि | संस्कृतभाषायां   स्वराः ये सम्भूय सन्ति ते अन्यान् नादान् उत्कल्पयन्ति यदा स्वरौ आयोजनंकुरुतः तदा अन्यः नादः ताभ्यां जनयति | नजानामि यदि अयं न्यायः हिन्दीभाषायाम् अपि सम्प्रयुनक्ति इति | यद्यपि भाषे समान वर्णमालाम् उपयोगं कुरुतः या देवनागरी अस्ति तथापि भाषा मया न अवगता ||

Friday, September 12, 2014

Celestial in origin

ध्रुपद् इति अस्य सङ्गीतस्य एका कथा अस्ति  सङ्गीतस्य इयं रीतिः गन्धर्वात् आभवत् | न जानामि के गन्धर्वाःसन्ति  कुत्र वा ते आगताः इति किन्तु इयं कथा सङ्गीतशिक्षकेण उक्ता गन्धर्वाः दिव्यभवकाः सन्ति ते च  देवासुरेभ्यः सङ्गीतं वादयन्ति अपि च ये पुमांसःअभिवृताः तेषां सङ्गीतम्  शृणुयुः ते अपि वादयेयुः इति | सोsपि उक्तवान् ते तेभ्यःअभीवृतपुम्भ्यः ध्रुपद्सङ्गीतम् अपाठयत् | एषा कथा पौराण प्रकृत्याम्  भवितुं प्रतिभाति परन्तु अहमेव न जानामि | अन्या कथा अस्ति ध्रुपद्-सङ्गीतम् उद्गीथात् आभवत् अमूनि सुस्वरकलत्वानि च सामध्वनौ उपालभन्त एतानि ध्रुपद्-सङ्गीतस्य प्रतिष्ठिकाः सन्ति इति  | एषा कथा अधिकैतिहासिकप्रकृत्या भवितुम् स्वरूपतस् प्रतिभाति |केनापि जनाः परिशङ्कितुम् वावृत्यन्ते ध्रुपद्-सङ्गीतम् भावितात्म मनोहरम्  आध्यात्मिकम् च अत्यर्थम् सर्वदा भविष्यति ||

Thursday, September 11, 2014

it hard to play

हारमोनियम्-वाद्यं १८४o-संवत्सरवेलासु पैरिस्-नगरे आलेक्सान्द-दिबेन्-महोदयेन पर्यचिन्त्यत | यद्यपि इदं हिन्दुस्तानीशास्त्रीयसङ्गीते प्रसिद्धम् अतीव अस्ति तथापि इदं भारतीयवाद्यं जनुषा नास्ति ||


Wednesday, September 10, 2014

if I had a choice I would learn to play the Pakhavaj

अतः ह्यः सङ्गीतकक्षायाम् शिक्षकः पर्यकथयत् अमीर-ख़ुसरौ-श्रीमान् यःवादकःकविःपण्डितश्च    आसीत् सःतबला-वाद्यम् अतक्षत् | पखावज्-वाद्यम् तेन खण्डौ नि अभिद्यत किन्तु असौ वार्त्ता बहूनाम् अन्यासाम्  कथानाम् एकाम् केवलम् अस्ति इति | सोsपि अवदत् तबला-वाद्यम्  पारसिकेय वाद्यात् प्रवर्तेत् यस्य नाम तब्ल् इति | तत्र अपि मौसुलः अस्मिन् उपरञ्जयति |निगमने नकिस् एव जानाति या कथा सत्या एव  अस्ति किन्तु वाद्यस्य सर्वाः कथाः युष्माभिः पठ्येरन् इति ||

Tuesday, September 9, 2014

I got more than I bargain for..............

अहं ह्यः स्वसङ्गीताध्यापिकाम् अन्ततस् मिलितवान् रूबीमलिक्-पण्डिता इति या आगामिभ्याम्  वर्षाभ्याम् मे भारतीय शास्त्रीयसङ्गीतस्य आधार-कलाम् पाठयेत् | सा प्रिया सुन्दरा च अतीव  अस्ति  न अजानाम् सा वङ्गीयास्ति इति किन्तु सापि  ह्यः कक्षायाम् इमां पर्यकथयत् | अद्य अहं अन्येन शिक्षकेण तबलावाद्याय प्यनयम् | तबलावाद्यस्य शिक्षकः माम् अपृच्छत् किं भवान् तबलावाद्यस्य विषये चिन्तयति इति प्रत्यवदम् तबलावाद्यम्  बह्वर्थम्   अधिकतमबहुप्रतिज्ञम् च अस्ति इदं बहुप्रतिज्ञान्  तालबद्धान् स्पन्दान् भूयस् प्रकरोति एते स्पन्दाःअन्येषु श्रोत्रसुखरीतिषु अन्येषु प्रहारवाद्येषु च नोपलभन्ते ते भारतीय शास्त्रीयसङ्गीताय अद्वितीयाःसन्ति इदं  पठितुं कष्टम्  प्रतिभाति इति सः अट्टाहसत् अनन्तरम् च सः वदति आहो!  आम् ! खलु  ! खलु इति ||