Saturday, August 30, 2014
fairy or divine being....lol
तथा रामायणे हनुमान् कामरूपी आसीत् किन्तु एतेन पण्डितेन कथ्यते वालिनः सुग्रीवस्य च सेनायां विशेष सैनिक वानराः कामरूपिणः अपि आसन् इति | अहं रामायणं न जातु पठामि किन्तु कस्मिंश्चित् दिने आगामिनि ग्रन्थः मया पठ्येत ||
who cares why even bother?
अतः कश्चित् ग्राम्यबुद्धिः चलच्चित्रनिदेशकः रामगोपाल-वर्मा महोदयः श्री-गणेशस्य विषये काञ्चित् प्रतिकूलवर्तिनः शब्दान् ट्वीट-द्वारा लिखितवान् सः च अपि प्रकोपण सम्मत प्रश्नान् किञ्चित् अपृच्छत् | सः अन्तर्जाले क्षोभम् नितान्तम् अकरोत् | इदानीम् प्रश्नः पृच्छेत् यद्वा तस्य प्रश्नाः वास्तवाः आसन् यदि वा ते व्याहनस्याः आसन् इति | उत्कृष्ट जनाः पिण्ड्यकुर्वन् कथम् सः प्रशनान् अपृच्छत् न हि वरम् किं प्रश्नानाम् सत्त्वम् आसीत् इति | पुराणानाम् कथाः निर्वक्तव्याः प्रतिपदम् न भवेयुः इति चिन्तयामि किन्तु जनाः परिशङ्केरन् किमपि तेभ्यः रोचते इति | प्रश्नाः तेन अप्रछ्यन्त ते पुराणानाम् श्रीगणेशस्य च विषये धन्य परिभाषाः विवृणीयुः इति परन्तु एतादृश्यः परिभाषाः न जातु प्रभविष्यन्ति यस्मात् याथार्थ्यम् उत्कृष्टजनेभ्यः न रोचते अन्यतरान्यतराः कथाः च प्रमोदम् अनुभवितुं जनान् येन कारयन्ति तासु कथासु ते परिशङ्कन्ते इति | यद्वत् समर्थकारुण्यपार्वत्याः पुत्रः मह्यम् अतीव अतीव अतीव रोचते ||
|| श्री गणपतये नमस्कारान् सर्वदा समर्पयिष्यामि ||
|| श्री गणपतये नमस्कारान् सर्वदा समर्पयिष्यामि ||
Tuesday, August 26, 2014
Tamil Sanskrit
This article is based on astrology a topic I have very little interest in however the author uses a particular story to highlight his points on the subject. The essence of the story line is of some interest to me for the ideas that were presented in it. The author uses the story line to highlight a general idea of the Dravidian culture the indigenous peoples of India and the Aryan culture a nomadic people coming into India. Every time I am asked about this topic of the "Ayran Invasion theory" based on a few readings,discourses I've listen to etc I draw the same conclusion or to some extent the sentiments expressed in the article but this is met with opposition as the the theory being flawed debunked or some crazed Max Mueller European idea used to divided the sub continent. I am not even too sure who was Max Mueller or know of his ideas but the author being some Indian yogi/holy man using the same ideas expressed in some way to make his point is interesting....The author in another article even stated although #Sanskrit is considered the mother of all Indian and European language he stated," That is why it ( #Sanskrit ) has become the mother of almost all Indian and European languages, except Tamil. Tamil did not come from Sanskrit. It developed independently. Now Tamil a Dravidian south Indian language of a indigenous people meeting the nomadic #Sanskrit speaking Aryans shows the interaction of two great cultures on some level invasion or not.http://blog.ishafoundation.org/lifestyle/does-astrology-work/
http://blog.ishafoundation.org/lifestyle/sanskrit-connecting-sound-form/
http://blog.ishafoundation.org/lifestyle/sanskrit-connecting-sound-form/
Saturday, August 23, 2014
I don't know them all
कर्मनामानि इति संस्कृतभाषायाःनिबन्धने महान्तः कथकाः सन्ति यद्यपि तानि धातुभ्यः व्युत्पदन्ते तथापि तानि क्रियापदानि न सन्ति तानि च विशेषनानि एव भावयन्ति | तेषां कर्मनाम्नाम् प्राथमिक कार्यम् विशेषनम् इव समास्ते परन्तु केषुचित्विषयेषु तानि क्रियापदानि इव समासते अपि च कानिचित् कर्मनामानि विशेष्याणि इव समासते | इदं वाक्यं प्रत्यग्रम् अपश्यम् न तया कर्तव्यं कृतं , भोक्तव्यं भुक्तं ,द्र्ष्टव्यम् दृष्ट्म् ,श्रोतव्यम् वा श्रुतम् इति | इदम् उदाहरणम् तेषां कर्मनाम्नाम् विनियोगे पण्डितताम् अनल्पयोग्यताः च दर्शयति तानि विचित्रार्थैः शब्दैः च स्वनिबन्धान् खलु उपकुर्वन्ति | सम्प्रमोहयति अहं तेषां कर्मनाम्नाम् सर्वाणि रूपाणि न जानामि इति ||
Wednesday, August 20, 2014
The Human Voice is very potent and powerful instrument.
समुत्कटम् देवजम् न्यस्तम् इत्यादीनि कानिचित् विशेषनानि सन्ति येन एषो रागोऽनुवर्णयेत् |
गायकस्य स्वरो गुणवान् अस्ति रागो गुणसम्पदा तेन अगीयत | इच्छामि अहं स्वकनीयसि जन्मनि एतादृशाय भारतीय शास्त्रीयसङ्गीताय उदघटये इति कुस्मयै अपिनाम आगामि-जन्मनि इदम् अभिशृणुयाम् इति || https://www.youtube.com/watch?v=7GsHuB4zZU8
गायकस्य स्वरो गुणवान् अस्ति रागो गुणसम्पदा तेन अगीयत | इच्छामि अहं स्वकनीयसि जन्मनि एतादृशाय भारतीय शास्त्रीयसङ्गीताय उदघटये इति कुस्मयै अपिनाम आगामि-जन्मनि इदम् अभिशृणुयाम् इति || https://www.youtube.com/watch?v=7GsHuB4zZU8
Wednesday, August 13, 2014
their hands
शिरस्य इमानि गतयो दक्षिणहस्तेन सह वैदिकोद्गीत्या अद्वितीयाः सन्ति किन्तु कर्णाटकसङ्गीते
सामान्य गतयो मया अपि अवलोक्यन्ते | यर्हि कर्णाटकसङ्गीते गायकाः स्व गीतानि गातुम् आसते तर्हि ते जानुनि मृदु ताडनेन हस्तेन तालान् गणयन्ति | दाक्षिणात्य भारतीय शास्त्रीयसङ्गीते अयम् अभ्यास उद्गीथस्य तादृक्षः प्रतिभाति इति मन्ये ||
सामान्य गतयो मया अपि अवलोक्यन्ते | यर्हि कर्णाटकसङ्गीते गायकाः स्व गीतानि गातुम् आसते तर्हि ते जानुनि मृदु ताडनेन हस्तेन तालान् गणयन्ति | दाक्षिणात्य भारतीय शास्त्रीयसङ्गीते अयम् अभ्यास उद्गीथस्य तादृक्षः प्रतिभाति इति मन्ये ||
Monday, August 11, 2014
good thing no cheap,cheap thing no good.
समीचीनवस्तूनि अल्पक्रीतानि न सन्ति अल्पक्रीतवस्तूनि च समीचीनानि न सन्ति ||
Sunday, August 10, 2014
mapapi real big snake
भुजङ्गासनम् कषेरुकाम् वाजीकरोति क्रोडपाली स्कन्धपीठे पिचण्डम् च समातन्वन्ति नितम्बौ वीडेत इदमपि विगतक्लमम् अस्ति | साम्प्रदायिक ग्रन्थाः वदन्ति इदं भुजङ्गासनम् शरीरस्य उष्णाम् वर्धनं करोति रोगः हन्ति कुण्डलिनी चापि जागरति इति ||
humans
As I stood in a unknown location in a prison with silent but not dumb inmates for their faces spoke volumes of pain and grief waiting on their fates,I observed from the bars of the cell ,lamenting protesters passing outside in their soiled white clothing with the heat of the impartial sun blazing on their parched lips and partially covered faces ,with hands raised they shouted," Justice ! Justice ! Justice! let our women and children go." I then was hastily escorted outside the prison into the streets by a tired and weary prison guard who had grim stacked ideas in his head for he knew his duty in the prison was useless strained and worth no value to him or his country as he longed to be with the protestors for his family, wife and children also suffered. I asked him, "who are these people? what desert people are they ? why are they suffering from thirst and food? " as I walked further away from the prison, I observed death by hunger, starvation, thirst,suicide, mayhem suffering and misery.I scream one last question at him when I saw the anguish as death made his journey through the blood stained, mutilated body filled, war stricken streets.Water is gold here, is it ?, for it was quite clear although gold a most precious item where I am from, was definitely worthless. "Water Water Water," was the cry of their minds and souls of everyone, for water had become the most revered commodity, worth sustenance of life,giving hope of seeing a loved one once again bringing back humanity to oneself. In the midst of all the unthinkable mayhem, the roar of choppers broke through the cries of sorrow above conjuring fears in everyone faces as they gazed up to the sky accepting their fates of death or supplies of survival rations from other humans who may hear their cry to survive .I also lost in my gaze as these machine of war teared the sky with their war cries leaving me in fear of the worst but bomb mortar shells did not fall,small boxes of supplies fell as the distressed people by the hundreds rushed them in a stampede for survival ...... Finally WATER. .....Some drank from the bottles as though it was the last they would have, others crabbed as much as they can carry with their weaken limbs and blood stained clothes, yet some to my astonishment did not drink for they carried the water to their loved ones who had already died for death had beckon them as tried for the lifeless body to drink water,while they cried out loud a loud bellow with no tears to fill their eyes or to run down their cheeks,calling out the names of their loved ones ,begging them to return. I stood crying weakened by the millions of knots my stomach made inside and my heart with a heavy burden of immeasurable pain I begged mA to eliminate their suffering I shouted again and again "माँ."
Friday, August 8, 2014
beats me
आरती इति संस्कृत भाषाया एषः शब्दो न अस्ति | एषः शब्दः हिन्दी भाषायां भवेत् इति शङ्के | यदि भवान् मूर्त्याः पुरतस् उच्छलित दीपिकायाः विषये वदन् अस्ति तर्हि संस्कृत शब्द उपयोगं कुर्यात् "आरात्रिक" इति किन्तु निश्चयो न अस्मि ||
Wednesday, August 6, 2014
Game Changer
योऽनुबन्धो भारतीय शास्त्रीयसङ्गीतस्य संस्कृत भाषायाः च मध्येऽस्ति
अयम् अनिरुक्तगाने ध्रुपद्शास्त्रीयसङ्गीते मम सुप्तज्ञानेषु च अनुविद्यात् | यदा अहं संस्कृत भाषायां भाषणस्य विषये स्वप्नदृक् अस्मि तदा तैः सुप्तज्ञानैः महये परन्त्वधुना मयि सुप्तज्ञाने सति गानस्य स्वहिन्दुस्थानीय प्रकारोऽपि संस्कृतभाषायाम् अस्ति | इमानि सुप्तज्ञानानि हृदयहारीणि सन्ति | अथ चेद् यद् स्व सुप्तज्ञानेषु मया श्रुतम् तत् पत्त्रे लेखनीयम् ||
अयम् अनिरुक्तगाने ध्रुपद्शास्त्रीयसङ्गीते मम सुप्तज्ञानेषु च अनुविद्यात् | यदा अहं संस्कृत भाषायां भाषणस्य विषये स्वप्नदृक् अस्मि तदा तैः सुप्तज्ञानैः महये परन्त्वधुना मयि सुप्तज्ञाने सति गानस्य स्वहिन्दुस्थानीय प्रकारोऽपि संस्कृतभाषायाम् अस्ति | इमानि सुप्तज्ञानानि हृदयहारीणि सन्ति | अथ चेद् यद् स्व सुप्तज्ञानेषु मया श्रुतम् तत् पत्त्रे लेखनीयम् ||
Tuesday, August 5, 2014
well who ?
एकवारम् अहं संस्कृत भाषा कक्षायाम् आसम् केचित्छात्राःच महाभारतकथायाः एकलव्यस्य विषये परस्परेण समुद्दिशन्त आसन् | परह्यःरात्रावहं समान विषयेण चलच्चित्रम् पश्यामि स्म अतः कक्षायाम् अहं परिकथितवान् एकलव्यः श्री कृष्णेन विन्यहन्यत इति यतः एकलव्यस्य चलच्चित्रे इदं मया अदृश्यत | तदानीम् कक्षायाम् सर्वे छात्रा मम वक्तव्येन पर्यक्रुध्यन्त | अतःपृच्छामि स्म कथं सः उपहतः इति ते परिजल्पितवन्तः न जानीमः किन्तु इदं श्रीकृष्णस्य हस्ताभ्याम् न आसीत् यतः श्रीकृष्णो महाभारत युद्धे न अप्योति स्म इति | कथमपि परिशङ्के अहं करुणार्द्रविषयम् अस्पृशम् इति | विषयं विनिश्चेतुम् न अशक्नवम् यस्मात् महाभारतं मया नैव अपठ्यत किन्तु कः तम् अभ्यहन् ? ||
Monday, August 4, 2014
I may go nuts
स्वल्प वर्षेभ्यः संस्कृत व्याकरणम् पठित्वा भाषां वक्तुम् इच्छामि अन्यस्मिन् चापि मम मनसि भारतीय शास्त्रीयसङ्गीते रागाणाम् संहतत्वानि पठितुम् इच्छामि ||
Saturday, August 2, 2014
ah fall off de bed
हठयोगस्य विषये एकःप्रश्नः |
यदि कश्चित् प्रतिदिनम् प्राणमय प्राणनेन सह हठयोगम् अभ्यासं करोति तर्हि अयम् अभ्यासः अन्यानि सूक्ष्मशरीराणि अभिस्पर्ष्टुं शक्नोति वा ? | अधुनातनयोगिन उक्तवन्तो हठयोगस्य अभ्यासः शरीरस्य आरोग्याय केवलम् अस्तीति ||
यदि कश्चित् प्रतिदिनम् प्राणमय प्राणनेन सह हठयोगम् अभ्यासं करोति तर्हि अयम् अभ्यासः अन्यानि सूक्ष्मशरीराणि अभिस्पर्ष्टुं शक्नोति वा ? | अधुनातनयोगिन उक्तवन्तो हठयोगस्य अभ्यासः शरीरस्य आरोग्याय केवलम् अस्तीति ||
Friday, August 1, 2014
You speak English ?
अवालोकयम् सर्वे भारतीय जना न चेद् अधिकतम तेषां ये लोकस्य पश्चिम प्रदेशेषु सुप्रसिद्धाः सन्ति त आङ्ग्लभाषायां सुनिष्ठिताः सन्ति | सर्वे भाषायाम् किञ्चित् प्रमाणनम् उपालभन्त ते च अतीव सम्ब्रुवन्ति | यदि विश्वविद्यालयात् भाषाया महापण्डितत्वम् तैर् नोपालभ्यत तर्हि अह कस्माच्चित् विद्यालयात् विद्योपाधिर् लब्ध इति | अपि नाम ट्रिणिडाड्-देशे वयं भवितुम् तथा अभिकाङ्क्षेमहि ||
Subscribe to:
Posts (Atom)