Tuesday, February 22, 2022

Oh! Fudge

 

नारिकेलमधुजा
अंशाः
नवनारिकेलदुग्धस्य चषकौ
नवनीतस्य घृतस्य वा दर्वी
सङ्घनितक्षीरस्य चषकः
कपिशर्करस्य चषकौ
लवणस्य सर्धलघुदर्वी इति भवन्ति

यदि एते उपस्कराः इष्यन्ते
कोशफलचूर्णं चोचचूर्णं एलाचूर्णम् इत्यादयः ते उपयुज्येरन्
किन्तु ते मया न उपयुज्यन्ते यतोहि नारिकेलस्य
स्वादःअधिकम् इष्यते |

माध्यमोष्णतायां पात्रे नारिकेलदुग्धं स्थाप्यते
शर्करेण सह संघनितक्षीरेण च अन्तिकं
सर्वे अंशाः क्वथ्यन्ते | एतत् मिश्रणं प्रतिकलम् 
वेपताम् अन्तिकं शर्करः अनुविलीयते | अस्मिन्
समये लवणं नारिकेलस्य काभिश्चित् अपच्छिद्भिः
समीरिते श्रापिणि मिश्रणे अन्तर्संस्पृश्यते |

यदामिश्रणतःसर्वं रसं पात्रतःनिर्गच्छति  मिश्रणं यद्
अधिकं घनीभूतम् भवति तदा नवनीतम् घृतं वा मिश्रणे
स्थाप्यते यावत् इदम् इतोपि प्रतिकलं वेपताम् |

यदा  नु मिश्रणम् पात्रस्य अन्तःआश्लेष्टुम् आरभते |
पात्रं अग्नितः अपाक्रियते मिश्रणं च शीतलीभवितुं चिपिटीकृतस्थाले स्थाप्यते इदं च स्थालं इव चिपिटीकृतं
क्रियते | पूर्वं नु चिपिटीकृतमिश्रणम् पाकशालायाः
तापमानं भवति इदं चतुरश्रभागेषु अन्तर्छिद्यते ||

तर्हि एते चतुरश्रभागाः खाद्यन्ते




Friday, February 18, 2022

Pure Power

 श्रीछिन्नमस्तका बलशक्तिः |

सा जगदात्मनोऽभिघातशक्तिरस्ति ||

यःश्रीकाल्याःकार्यं तस्याःकार्यं च मध्ये भेदोऽस्ति |

सुष्ठु यदा श्रीकाल्युग्रा भयानका चास्ति |

सा कथ्यते चण्डीति 

किन्तु श्रीछिन्नमस्तकोग्रचण्ड्या अधिकभयानकास्ति 

इतस्तस्या नाम प्रचण्डचण्डिका भवति।


श्रीकाली कालस्य उपकारे कार्यं करोति 

किन्तु छिन्नमस्तका क्षणं विनश्यति |

श्रीकाली प्राणशक्तिर् अस्ति

यावद् छिन्नमस्तका विद्युत्शक्तिर्भवति |

तस्याःपीठम् आज्ञाचक्रे भ्रुवोर् मध्येऽस्यि |

सा दृष्टिं समुत्साहं च प्रशास्तीति 

अवगम्यताम् ||





Sunday, February 6, 2022

जय सीते

 एकदा संस्कृतकक्षायां कश्चित् माम् अपृच्छत् 

रामायणकथायां भवतःप्रियवीरःकः श्रीरामः

श्रीहनूमान् रामस्य भ्राता कः इति |


न कः | का भवेत् 

माता सीता इति प्रत्यवदम् 

तर्हि सःअवदत् किम् किम् 

सीता भवान् अवदत् किम् सीता ||


न सीता | श्रीसीता मातासीता वा इति भवता कथ्यताम् 

अवगतं वा इति प्रत्यवदम् |

अस्तु तु किमर्थम् इति स उक्तवान् || 


एवं तु सम्पूर्णकथा न पर्याप्तम् पठिता 

तथा मम उत्तरम् असम्यक् भवेत् 


यद्यपि तु सा श्रीरामेण सह वने अवसत् 

सा च अपि श्रीलङ्कायाः नृपेण हृता

तर्हि सा श्रीलङ्कायाः संतीर्य श्रीरामेण 

सह अयोध्यां प्रत्यागता | केवलं सा वने 

अन्तर् पुनः अक्षिपत | तत्र च वने तस्याः

पुत्रौ प्रसूतौ लुवः कुशः इति | 


तथापि सा श्रीरामाय पुत्राभ्याम् च धार्मिका अतिष्ठत् |

भवता स्मार्यताम्  सा राजकुमारी आसीत् चापि

राज्ञी इति | मह्यं च सा सामान्यस्त्री न आसीत् |

सा महाबलदेवी आसीत् इति उक्तवान् अहम् ||







He knows

 

श्रीवाराही देवी दिव्यमातृकाणाम् एका वर्तते
हिन्दुधर्मे यः सप्तमातृकदेवीनां संघः अस्ति
सा शूकरस्य शीर्षेण अस्ति | श्रीवाराही श्रीवराहस्य शक्तिःभवति यः श्रीविष्णोःवराहावतारः अस्ति ||

यत्र निवसामि अहम् सा प्रसिद्धा न एव
केषुचित् तु अधिवासिषु धर्मेषु तस्याःकिञ्चित् रूपं पूज्यते इति मन्ये  | अहं तु न निश्चितः यदि सा समानदेवी अस्ति इति  तथापि अत्र तस्याः शीर्षःशूकरशीर्षःअपि अस्ति |

केषुचित् गतवर्षेषु अहं #SriGuruKarunamaya  श्रीगुरुकरुणामयं मिलितवान् सःच श्रीदेविपुराश्रमस्य आध्यात्मिकनेता अस्ति | अधुना सः सुजनः तस्याः भक्तः श्रीवाराहीदेव्याःविषये सः जानाति ||



The real head man

 पार्वतीपतेः गणाः पिशाचान् सिद्धान् 

यक्षाणि नागान् भूतानि उपाददते इत्यादयः |

एषःमहादेवः शिवःकथ्यते सःसर्वेषां नेता आसीत् |

किन्तु सःस्वपुत्राय नेतृत्वं दत्तः यःगणपतिःअभवत् ||





कार्त्तिकेयभ्रात्रेऽस्तु मनः


ॐ गंँ गणपातये नमः




माँ

 

Devi Saraswati
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ||

एषःदेव्याः अतीवप्रसिद्धमन्त्रःअस्ति
अयं च अगस्त्यसिद्धेन लिखितः |
मम गुरुः मे एषं मन्त्रं पाठितवान् |
तस्मिन् समये हिन्दुधर्मस्य विषये न अधिकम् मया अज्ञायत |

सः उक्तवान् भवान् छात्रः अस्ति एषःच मन्त्रः स्वपठने उपकारयति इति | अवदम् बहवःसुताःएतां देवीं जानन्ति किन्तु
मम संवादः तया अन्येषां जनानां संवादः इव समानः
न अस्ति इति |  भवतःअर्थःकः इति तर्हि अवद्त् ||

यद अहं तमसि अस्मि अहं वा भूतैःपापजनैः च  पीडितः
तदा सा आगच्छति किन्तु सा मम पुस्तकेषु माता इव  न आगच्छति | सा आगच्छति कदाचित् च सा वदति अधुना भवान् आयोधतु भवान् तिष्ठतु भवान् वा धावतु सर्वेषु समयेषु भवान् न आयोधति कदाचित् भवान् धावतु तर्हि च कदाचित् भवान् तिष्ठतु यदा च शत्रुःमन्यते ते जयन्ते इति तर्हि भवान्  तान् आहन्तु यत्र पीडा कार्यताम् इति | मम गुरुः विहसति | तर्हि सःअवदत् सा देवी भूतैः स्वशत्रुभिः च युद्धं भवन्तं पाठयति इति  | कथम् तु  सा विद्यायाः देवी अस्ति इति प्रत्यवदम् | सा अपि युद्धस्य विद्यां ददाति या विद्या इतोपि अस्ति सा भवतः ख्रीष्टः इव न अस्ति
यः मृदुःसुशीलः च अस्ति कदाचित् सा अत्युग्रा भवेत् च अपि मातृका सा भवेत् इति | अहं विस्मितः आसम् तर्हि तु सः अपृच्छत् भवान् पूर्वमेव चण्दीपाठं पठति वा इति न नहि इति प्रत्यवदम् | भवान् तद् पुस्तकं पठतु तद् तस्याः सर्वं स्वमढग्राहं स्पष्टीकरिष्यति इति सः उक्तवान् सःच मे पुस्तकस्य अनुकृतिं ददाति स्म ||




चण्डमुण्डविनाशिनि

 


चामुण्डेश्वरीमन्दिरं कर्नाटकराज्ये मौसूरुनगरतः१३किलोमीटर्-दूरं चामुण्डीपर्वते हिन्दुमहालयोsस्ति | महालयश् चामुण्डेश्वरी नाम आसीत् यद् शक्त्या उग्ररूपम् अस्ति अधिदैवतं च मौसूर्वा महाराजैर् बहुशताब्देभ्यःपूजार्हीकृतम् ||




char-chala

किरितेश्वरीमन्दिरम् वृद्धतमं पुण्येष्ठं प्रसिद्धं च

मुर्शिदाबाददेशस्य पुण्यपीठम् अस्ति | इदं पुण्यस्थानम्  मुक्तेश्वरीमन्दिरम् इव अपि ज्ञातम् ||