विद्याराज्ञी-दक्षिणकाल्याः एतत् पुरातन-ध्यानचित्रम् अस्ति |
इदं तस्याः रूपं शक्तिष्ठम् एव अस्ति तस्मिन् इदमेव मृत्योःभयात् उपसाकं मोक्तुं यमदेवं भाययति | अथ तत् नाम | तस्मैरूपाय विधिः वीरचर्या नितराम् अस्त्ति अयं च गृ हस्थोपसाकाय न अस्ति |
अद्यरात्रौ महानिशा वर्तते ||
एतत् चित्रम् ध्यानश्लोकम् इव चित्रलिखितम् अस्ति |
दक्षिणकाली स्वभैरवे विपरीतके अस्ति यः महाकालः अस्ति |
तौ उभौ सादाशिव-प्रेतासनम् आतिष्ठतः | सम्पूर्णरूपं शृगालैः आवृतम् श्मशाने चित्रलिखितम् अस्ति | चित्रस्य वर्णनम् शाक्ततत्त्वविद्यायाः अस्ति ||
No comments:
Post a Comment