सूर्यनमस्कारःप्रत्यहम् क्रियेत | अयम् सम्यङ् अभ्यासोsतीव अस्ति | अयम् अभ्यासःसप्ताहस्य त्रिदिनेषु अवरार्धम् क्रियेत | अथचेत् अपि द्विस् क्रियते | अयं समीचीनतरोsधिकं भवति ||
ये योगस्य रहस्य-दृशीकायै अनुकृष्टाः सन्ति | कानिचित् उदाहरणानि चक्राणि मन्त्रा नाड्य इत्यादि | सूर्यनमस्कारस्य अभ्यासे मणिपूरचक्रं प्रोत्साहितम् भवति ||
अन्यानि चक्राणि अभ्यासेन प्रोत्साहितानि भवन्ति | परंतु इदं विशिष्टं चक्रं प्रोत्साहितं गाढम् अस्ति ||
सूर्यसाधनम्
इदमपि अतीवसाधु | रविदिने उपवासः क्रियेत यदि पूर्णोपवासो न शक्यः तर्हि कानिचित् फलानि खादितव्यानि | सूर्यनमस्कारस्य पूर्ण-द्वादशचक्राणि भक्त्यासूर्यमन्त्रैश्च क्रियेरन् एतानि पूर्णद्वादशचक्राणि सूर्यस्य द्वादश्नामभिः प्रातमध्यन्दिनसायङ्कालेषु क्रियेरन् |
अष्टोत्तरशतनामानि
यदि कश्चित् इच्छति तर्हि सूर्यजपःक्रियेत सूर्यहोमे वा तस्य 108-नामानि उद्गीयेरन् | तस्मिन् दिने भवदीयशरीरम् उपतप्यते तेजोsपि भावितम् अस्ति | भवदीयत्वक् चकास्ति | ओजःप्रत्यागच्छति ||
यदिच सूर्य इच्छति |
स्वसुवर्णरश्मिषुयोगिनःस्नीयात् सःखगनामः | मानुष्यकाधारेषु भाऋजीकःसर्वमित्रः अन्यदेवपूर्वकृततद्नमस्कृतीन् वह्नितमः|दीपको रावणर्युद्धरघुपतिसमुक्षितसूक्तो दृढस्युजवचनप्रशंसनःसर्वग्रहज्येष्ठः||
No comments:
Post a Comment