संस्कृतभाषा देवभाषा बहुभिः कथ्यते
अनाहतचक्रागच्छत्नादा प्रथिष्ठव्याकरणा
इयमपि गीर्वाणभाषा कैश्चित् कथ्यते |
ऋषिपाणिनिसंरक्षितशब्दा वेदसुयुक्तस्वरा
यतोहि इयं देवबहुरूपाणि विरचयितुम्
सिद्धमहोपासकैर् अनुत्तमम् उपायुज्यत
यौगिकसिद्धतद्दत्तसाधनैर् अद्यपूजितमूर्तीनि ||
No comments:
Post a Comment