Saturday, November 14, 2020

Madman rants

 


 


हिब्रूभाषा उच्यते नवदशलक्षजनैः |

सामान्येन एकं मतं तैःजनैःआचरितम् अस्ति| 

परंतु एकं मतम् सर्वैः भारतीयजनैः न अनुगम्यते ||

बहूनि मतानि अनुगम्यन्ते 

अथ एका भाषा संस्कृतभाषा एव सुलभा न |

हिब्रूभाषा अल्पदशलक्षजनैः उच्यते 

इयं स्वयं मध्ये उच्यते कुत्रचित् ते वर्तन्ते 

तस्मिन् परिसरे स्थानीयभाषा उच्यते |

अथ अमेरिकादेशे गृहे हिब्रूभाषा उच्यते 

किन्तु बहिस् अङ्गलभाषा उच्यते कदाचित् 

अरबीभाषा अपि |

संस्कृतभाषा देवभाषा अस्ति इति वदन्ति 

ते न वदन्ति भाषा  जनभाषा अस्ति इति 

तमिळ्भाषा जनभाषा अस्ति | 

एवेमेव गूगुलः न संस्कृतभाषाम् अनुवदति यतोहि भाषा स्वल्पजनैः उच्यते 

बहवःभारतीयजनाःगूगुले कर्म कुर्वन्ति ||

भाषा भारतीयजनैःसन्धारयेत् |

पर्याप्तम् तन्त्रज्ञानं प्रौद्योगिकी वा तत् कर्तुंवर्तेते |

संस्कृताध्यापकाः संस्कृताछात्राः बहवःजालतन्त्रज्ञाःइष्यन्ताम् 

चापि लभ्यन्ताम् |

भाषापि संस्कृतपण्डितैः अधुनिकीक्रियते |

नूतनशब्दाः निर्ह्रासाः वा क्रियन्ताम् 

उदाहरणाणि कानिचित् GPS, Styrotex,LED, इत्यादीनि 

अधुनिकराष्ट्रीयग्रन्थालयाःसर्वे भाषां पाठयति |

वैदिकशास्त्रीयव्याभाषितभाषाणाम् भेदाः ज्ञायन्ताम् अवगम्यन्तां च | के वैदिकभाषाम् वदन्ति | भवनतःजानान्ति वा ||


हिब्रूविषयाः भारतीयविषयाःइव न समानाः सन्ति | 

भारतं  निखर्वैःअन्यभिन्नदेशीयजनैः

बहुजनैः बहुमतैः बहुभाषाभिःमहाद्वीपम् अस्ति ||

इस्रेलदेशः  एकमतैःस्वल्पद्वीपम् अस्ति यस्मिन् तर्हि विषयः सरलः भवति  ||


दोषाःक्षम्यन्ताम् 


जयतु संस्कृतम्

No comments:

Post a Comment