Sunday, November 29, 2020

Language of the Gods

 

संस्कृतभाषा देवभाषा बहुभिः कथ्यते
अनाहतचक्रागच्छत्नादा प्रथिष्ठव्याकरणा
इयमपि गीर्वाणभाषा कैश्चित् कथ्यते |
ऋषिपाणिनिसंरक्षितशब्दा वेदसुयुक्तस्वरा
यतोहि इयं देवबहुरूपाणि विरचयितुम्
सिद्धमहोपासकैर् अनुत्तमम् उपायुज्यत
यौगिकसिद्धतद्दत्तसाधनैर् अद्यपूजितमूर्तीनि ||

Saturday, November 14, 2020

Madman rants

 


 


हिब्रूभाषा उच्यते नवदशलक्षजनैः |

सामान्येन एकं मतं तैःजनैःआचरितम् अस्ति| 

परंतु एकं मतम् सर्वैः भारतीयजनैः न अनुगम्यते ||

बहूनि मतानि अनुगम्यन्ते 

अथ एका भाषा संस्कृतभाषा एव सुलभा न |

हिब्रूभाषा अल्पदशलक्षजनैः उच्यते 

इयं स्वयं मध्ये उच्यते कुत्रचित् ते वर्तन्ते 

तस्मिन् परिसरे स्थानीयभाषा उच्यते |

अथ अमेरिकादेशे गृहे हिब्रूभाषा उच्यते 

किन्तु बहिस् अङ्गलभाषा उच्यते कदाचित् 

अरबीभाषा अपि |

संस्कृतभाषा देवभाषा अस्ति इति वदन्ति 

ते न वदन्ति भाषा  जनभाषा अस्ति इति 

तमिळ्भाषा जनभाषा अस्ति | 

एवेमेव गूगुलः न संस्कृतभाषाम् अनुवदति यतोहि भाषा स्वल्पजनैः उच्यते 

बहवःभारतीयजनाःगूगुले कर्म कुर्वन्ति ||

भाषा भारतीयजनैःसन्धारयेत् |

पर्याप्तम् तन्त्रज्ञानं प्रौद्योगिकी वा तत् कर्तुंवर्तेते |

संस्कृताध्यापकाः संस्कृताछात्राः बहवःजालतन्त्रज्ञाःइष्यन्ताम् 

चापि लभ्यन्ताम् |

भाषापि संस्कृतपण्डितैः अधुनिकीक्रियते |

नूतनशब्दाः निर्ह्रासाः वा क्रियन्ताम् 

उदाहरणाणि कानिचित् GPS, Styrotex,LED, इत्यादीनि 

अधुनिकराष्ट्रीयग्रन्थालयाःसर्वे भाषां पाठयति |

वैदिकशास्त्रीयव्याभाषितभाषाणाम् भेदाः ज्ञायन्ताम् अवगम्यन्तां च | के वैदिकभाषाम् वदन्ति | भवनतःजानान्ति वा ||


हिब्रूविषयाः भारतीयविषयाःइव न समानाः सन्ति | 

भारतं  निखर्वैःअन्यभिन्नदेशीयजनैः

बहुजनैः बहुमतैः बहुभाषाभिःमहाद्वीपम् अस्ति ||

इस्रेलदेशः  एकमतैःस्वल्पद्वीपम् अस्ति यस्मिन् तर्हि विषयः सरलः भवति  ||


दोषाःक्षम्यन्ताम् 


जयतु संस्कृतम्

Secret Followers

विद्याराज्ञी-दक्षिणकाल्याः एतत् पुरातन-ध्यानचित्रम् अस्ति |
इदं तस्याः रूपं शक्तिष्ठम् एव अस्ति तस्मिन्  इदमेव मृत्योःभयात् उपसाकं मोक्तुं यमदेवं भाययति | अथ तत् नाम | तस्मैरूपाय विधिः वीरचर्या नितराम् अस्त्ति अयं च गृ हस्थोपसाकाय न अस्ति |

अद्यरात्रौ महानिशा वर्तते ||

एतत् चित्रम् ध्यानश्लोकम् इव चित्रलिखितम् अस्ति |
दक्षिणकाली स्वभैरवे  विपरीतके अस्ति  यः महाकालः अस्ति |
तौ उभौ सादाशिव-प्रेतासनम् आतिष्ठतः | सम्पूर्णरूपं  शृगालैः आवृतम् श्मशाने चित्रलिखितम् अस्ति | चित्रस्य वर्णनम् शाक्ततत्त्वविद्यायाः अस्ति ||



Sunday, November 8, 2020

It is not Meditative Aerobics

 सूर्यनमस्कारःप्रत्यहम् क्रियेत | अयम् सम्यङ् अभ्यासोsतीव अस्ति | अयम् अभ्यासःसप्ताहस्य त्रिदिनेषु अवरार्धम् क्रियेत | अथचेत् अपि द्विस् क्रियते | अयं समीचीनतरोsधिकं भवति ||

ये योगस्य रहस्य-दृशीकायै अनुकृष्टाः सन्ति | कानिचित् उदाहरणानि चक्राणि मन्त्रा नाड्य इत्यादि | सूर्यनमस्कारस्य अभ्यासे मणिपूरचक्रं प्रोत्साहितम् भवति ||

अन्यानि चक्राणि अभ्यासेन  प्रोत्साहितानि भवन्ति | परंतु इदं विशिष्टं चक्रं प्रोत्साहितं गाढम् अस्ति ||

सूर्यसाधनम्

इदमपि अतीवसाधु | रविदिने उपवासः क्रियेत यदि पूर्णोपवासो न शक्यः तर्हि कानिचित् फलानि खादितव्यानि | सूर्यनमस्कारस्य पूर्ण-द्वादशचक्राणि भक्त्यासूर्यमन्त्रैश्च क्रियेरन् एतानि पूर्णद्वादशचक्राणि सूर्यस्य द्वादश्नामभिः प्रातमध्यन्दिनसायङ्कालेषु क्रियेरन् |

अष्टोत्तरशतनामानि

यदि कश्चित् इच्छति तर्हि सूर्यजपःक्रियेत सूर्यहोमे वा तस्य 108-नामानि उद्गीयेरन् | तस्मिन् दिने भवदीयशरीरम् उपतप्यते तेजोsपि भावितम् अस्ति | भवदीयत्वक् चकास्ति | ओजःप्रत्यागच्छति ||

यदिच सूर्य इच्छति |

स्वसुवर्णरश्मिषुयोगिनःस्नीयात् सःखगनामः | मानुष्यकाधारेषु भाऋजीकःसर्वमित्रः अन्यदेवपूर्वकृततद्नमस्कृतीन् वह्नितमः|दीपको रावणर्युद्धरघुपतिसमुक्षितसूक्तो दृढस्युजवचनप्रशंसनःसर्वग्रहज्येष्ठः||












Monday, November 2, 2020

Abundance

लज्जागौरी हिन्दुदेवी योनियन्त्रा
पद्मशीर्षा बाहुल्यं फलवत्त्वं
इन्द्रयप्रसङ्गं समन्वितास्ति |
कदाचित् तस्याः नाम अवक्षिप्तम्
लज्जा इति | सा गर्भत्वस्य
बहिरुपाधिना विना प्रसवे मालासने
वा कदाचित् प्रदर्शितास्ति ||
नद्यःप्रावृट् कृषिःयौषिण्यम्
आशीर्वादाःसुताःअन्नमित्यादि
तेषां विषये चिन्तितवान्
यदा ताम् अपश्यम् अहम् ||