हिब्रूभाषा उच्यते नवदशलक्षजनैः |
सामान्येन एकं मतं तैःजनैःआचरितम् अस्ति|
परंतु एकं मतम् सर्वैः भारतीयजनैः न अनुगम्यते ||
बहूनि मतानि अनुगम्यन्ते
अथ एका भाषा संस्कृतभाषा एव सुलभा न |
हिब्रूभाषा अल्पदशलक्षजनैः उच्यते
इयं स्वयं मध्ये उच्यते कुत्रचित् ते वर्तन्ते
तस्मिन् परिसरे स्थानीयभाषा उच्यते |
अथ अमेरिकादेशे गृहे हिब्रूभाषा उच्यते
किन्तु बहिस् अङ्गलभाषा उच्यते कदाचित्
अरबीभाषा अपि |
संस्कृतभाषा देवभाषा अस्ति इति वदन्ति
ते न वदन्ति भाषा जनभाषा अस्ति इति
तमिळ्भाषा जनभाषा अस्ति |
एवेमेव गूगुलः न संस्कृतभाषाम् अनुवदति यतोहि भाषा स्वल्पजनैः उच्यते
बहवःभारतीयजनाःगूगुले कर्म कुर्वन्ति ||
भाषा भारतीयजनैःसन्धारयेत् |
पर्याप्तम् तन्त्रज्ञानं प्रौद्योगिकी वा तत् कर्तुंवर्तेते |
संस्कृताध्यापकाः संस्कृताछात्राः बहवःजालतन्त्रज्ञाःइष्यन्ताम्
चापि लभ्यन्ताम् |
भाषापि संस्कृतपण्डितैः अधुनिकीक्रियते |
नूतनशब्दाः निर्ह्रासाः वा क्रियन्ताम्
उदाहरणाणि कानिचित् GPS, Styrotex,LED, इत्यादीनि
अधुनिकराष्ट्रीयग्रन्थालयाःसर्वे भाषां पाठयति |
वैदिकशास्त्रीयव्याभाषितभाषाणाम् भेदाः ज्ञायन्ताम् अवगम्यन्तां च | के वैदिकभाषाम् वदन्ति | भवनतःजानान्ति वा ||
हिब्रूविषयाः भारतीयविषयाःइव न समानाः सन्ति |
भारतं निखर्वैःअन्यभिन्नदेशीयजनैः
बहुजनैः बहुमतैः बहुभाषाभिःमहाद्वीपम् अस्ति ||
इस्रेलदेशः एकमतैःस्वल्पद्वीपम् अस्ति यस्मिन् तर्हि विषयः सरलः भवति ||
दोषाःक्षम्यन्ताम्
जयतु संस्कृतम्