Sunday, July 30, 2017

Music

https://youtu.be/_tdYY6lUw9g


अत्र अयम् दक्षिणभारतीयसङ्गीतस्य अनुबन्धः अस्ति सङ्गीतम्  लक्ष्म्याः पूजने अस्ति
इदम्  कन्नदभाषायाम् प्रायः गीयते चापि प्रतिशुक्रवारम् इदम् पूजयै स्वगृहेषु लक्ष्मीभक्तैः गीयते ।
अत्र इदम् गीयते भिम्सेन् जोशीपण्डितेन । यःभारतरत्नम्  आसीत्

Here, this is a link of a south Indian song .  The song is in worship of lakSmIdevI . It is usually song in the Kannada language and also every Friday it is song by lakSmI devotees in their homes for puja.
Here, it is song by Pandit Bhimsen Joshi who was a Bharat Ratna
(Jewel of India )


Bhagyada Laxmi Baramma

Thursday, July 27, 2017

I am not sure.

"या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः |
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ||"

Who is thyself  good fortune of the righteous and ill fortune among dogs and wicked men and intelligence in the hearts of the learned.
Faith in the case of the sages and modesty of belonging to men of noble homes, saluting you who are indeed that, Oh Devi, May you protect the universe .



NOTE:
Not sure if my translation is correct nor where the verse originated from , saw it at the back of a book and gave it a go.

Wednesday, July 19, 2017

To Know

किं कैःचित् ट्रिणिडाडीयहिन्दुभिः लघुलिङ्गं "शालग्रामम् "इति कथ्यते । शालग्रामं अतिजठरसमुद्रशुक्तिः अस्ति किन्तु इयं समुद्रशुक्तिः कालेन आस्मीकृता । वैष्णवैः इयं पूज्यते । ते वन्दति विष्णोः अभिमुखता तस्मिन् अस्तीति । विष्णोः इदं रूपं लिङ्गं न अस्ति । 
चापि "यद् चन्दनम् "इति केचित् जानन्ति न । आङ्गलभाषायां इदम् कथ्यते sandalwood इति । तथा इदं वृक्षस्य काष्ठम् अस्ति । अहं‌मन्ये तेषां वृक्षाणां  बहवःविकृतयः वर्तन्ते इति परन्तु इदम् वृक्षात् काष्ठम् इतोपि 
अस्ति । तस्मात् वा तैलं चूर्णं प्रक्रियेते ।

आपणिका अद्य मे अकथयत् । सा उक्तवती " प्रायाः सर्वाः रुद्रक्षमालाः अत्र ट्रिणिडाड्देशे वास्तव्यः न सन्ति इति । अह सत्यमुक्तम् तया । ताः विरलाः सन्ति इति सापि उक्तवती ।
दीनम् तस्याः एककर्मकरः न जानाति यः गौरीपट्टः अस्ति । संस्कृतभाषा हिन्दीभाषायाः भिन्ना अस्ति इति । तर्हि आपणिका अवदत् ते दैशिकपण्डिताः निन्देयुः इति । मम उत्तरम् आसीत्  नहि! यतोहि संवादस्य सङ्गणकयन्त्राणां च  दिने तस्मिन् युगे च यदि जनाः ज्ञातुमिच्छन्ति तर्हि ज्ञास्यन्ति ।

Monday, July 17, 2017

Sun

सूर्यनमस्कारस्य इयं रीतिः केभ्यःचित् मासेभ्यः मया क्रियते ।  इयं अन्याभ्यः रीतिभ्यः भिन्ना । किन्तु इयं अन्याभ्यः अधिकप्रवृद्धा इति मन्ये । आसनेषु अधिकस्नसावर्गाः वितन्यन्ते प्रजङ्घे ग्रीवस्नसाः पृष्ठस्नसाः इत्यादयः ।।
अहमपि अवलोकयामि यर्हि इयं शनैःशनैः क्रियते तर्हि हृदयपुरुषः शीघरतरः इति । तस्याम्  अधिकतमकष्टसंक्रमः अधोमुखश्वानासनं पर्यन्तं भुजङ्गासनात् गच्छन् अस्ति । यदि कस्य चित् बाहू बलिनौ न अस्ति तर्हि सःतं संक्रमं कर्तुं न शक्ष्यसि । मह्यम् इदम् परिपूर्णयोगव्यायामं भवितुं निखिलेन प्रतिभाति ||


Suryanamaskar 



Friday, July 14, 2017

The Benefits of Stand forward Bend.

                        हस्तपदासनस्य लाभाः

१ । शरीरस्य पृष्टे सर्वाः स्नसा आतन्यन्ते ।

२ । कषेरुका अरूक्षितीक्रियते ।

३ । उदरककोष्ठाः तीव्रीक्रियते ।

४ । आसनेन अपि केन्द्रीयचेतासंहतिर् उद्वर्तकेन रूधिरप्रवाहेण संतृप्यते ||

                      The Benefits of Stand forward Bend.

1) All the muscles at the back of the body are stretched.

2) The spine is made supple.

3) The organs of the abdomen is strengthen.

4) Also with the posture central nervous system is invigorated with increase blood flow.