Friday, November 20, 2015

Overcoming disease

प्राक् वैशेषिकलिङ्गं वङ्गीयप्राध्यापकेन देशिकदेवालये प्रतिस्थाप्यते स्म | मृत्युञ्जयम्  इति लिङ्गस्य नाम अस्ति | सः अवदत् यदि कश्चित् रोगः अस्ति तर्हि सः संरोहाय तस्य प्रार्थनीकर्तुम्  देवालयम् आगन्तुं शक्ष्यति इति | विरुद्धोक्तयः प्राध्यापकस्य पाठकैः सह देशिकदेवालयस्य आधुनिकस्वामिभिः इदं लिङ्गं परिवेष्टयन्ति किन्तु अयं अनयकविषयः भविष्यति | मम लेखनम् तस्मै लिङ्गाय मन्त्रस्य विषये अस्ति | काचन पृच्छति स्म "कुत्र भवान् तादृक्षम्  तं मन्त्रं उद्गातुं परिजानाति स्म "इति | "अहं पूर्वमेव तादृक्षम् तम्  न जातु श्रुतवती | प्रायः वयं वदामः ॐ त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् ।उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् | वयं मन्त्रस्य अन्ते आदौ वा तानि अन्यानि अक्षराणि न उपयुञ्ज्महे  ह्रौं जूम् सः ॐ भूर्भुवः स्वः इत्यादीनि" इति सापि अवदत् | मम उत्तरं " तानि स्वगुरोः मया परिज्ञायन्ते तस्य च गुरुःवङ्गदेशात् आसीत् सः अपि शिवभक्तः तान्त्राभ्यासं करोति स्म | तथापि सः वगला आसीत् | तानि अक्षराणि महादेवस्य बीजाक्षराणि सन्ति | अपि नाम तानि तान्त्रमूलेभ्यः आभवन्ति स्म इति परिशङ्के किन्तु अहं निश्चयः नास्मि "आसीत् |  तर्हि सा अवदत् मन्त्रस्य अन्ते तानि अक्षराणि विसदृशानि प्रतिभान्ति इति | आम् खलु ! यतोहि तानि मन्त्रस्य अन्ते विलोमपाठे उद्गायन्ति स्म इति क्तवानहम् | सा उत्तरेण तुष्टा "साधु" इति उक्तवती | अहं तस्याः परितुष्टोक्तिम्  दृष्ट्वा चिन्तयन्तत्र असीदम् "अहंमपि अन्येन ट्रिणिडाडीयेन तादृक्षम् उद्गायन्तम् मन्त्रं जातु नैव श्रुतवान् "इति ||


                                           

No comments:

Post a Comment