कः धन्वन्तरि: इति अपृच्छम् | किन्तु न कश्चित् अत्र जानाति इति प्रतिभाति | वर्षस्य अस्मिन् समये तस्य नाम अन्तर्जाल-वार्तालापात् संभवति | मम मित्रं लिखितवत् "नमो नमः । अद्य धनत्रयोदशी............धन्वन्तरी-पूजनम्........शुभाशंसनम् " इति | अपिच अध्यापिका या संस्कृतं पाठयति | स्वव्यक्तिविवरणे सा लिखवती "धन्वन्तरये नमः" इति | तथा अहं नाम्नः विषये कुतूहली अभवम् | अन्तर्जाले विकिपिडीया अलिखत् " हिन्दुश्रद्धायां अयं धन्वन्तरिःविष्णोः अवतारः अस्ति | वेदस्पुराणयोः सः देवानां चिकित्सकः अस्ति आयुर्वेदस्य अपिच सः देवः अस्ति | प्रायः धनतेरसदिने हिन्दुश्रद्धायां हुन्दुभक्ताः अन्येषाम् स्वयम् च अरोगाय तस्मात् आशीर्वादान् अन्विषिच्छन्ति "इति | किन्तु अत्र मम देशे सः प्रसिद्धः नास्ति | अहं च हिन्दुपुराणानि मनोग्राहीणि सन्ति इति चिन्तयामि | तथा तस्य विषये ज्ञातुमिच्छामि ||
Who is Dhanvantari ? I asked, however no one here knows, it appears. At this time of the year his name appears from an account of online conversations. My friend wrote, today is Dhanatrayodashi ,the honoring of Dhanvantari, wishing for another blessings/welfare and also a teacher who teaches Sanskrit, she wrote on her own profile, salutation to Dhanvantari. So I became curios about the name. Online Wikipedia wrote, in the Hindu faith This Dhanvantari is incarnation of Lord Vishnu. In the Vedas and Purana's he is the physician of the devas and also is the presiding deity of the Ayurveda. Usually on Dhanatrayodashi Hindus seek blessings from him for sound health for themselves and of others. However here he is not popular and I think Hindu myths are fascinating. so I want to know about him....
No comments:
Post a Comment