Sunday, November 29, 2015

From a busted knee to a busted elbow

गतसप्ताहे न योगाभ्यासः कृतः | यतोहि  स्ववामकफोणौ किञ्चित्  सन्धिबन्धनम्  नितान्तगतिभिः उपहिंसितम् | इयं पीडा  आसनयोःअसम्यगभ्यासेन अकार्यत | १अधोमुखश्वानासनम् २ भुजङ्गासनम् अपिच इति परिशङ्के | तयोः सन्धिप्रबन्धनयोः अपनामः आसनाभ्याम् प्रधानः अस्ति | यस्मिन् ऊर्ध्वकायस्य गुरुता कफोण्योः स्थापयति | तथा इतः परम् अवधानम् कर्तव्यम्  यदा ते आसने मया क्रियेते ||

Last week no yoga practice was done, because on my left elbow some ligament  was injured by excessive moments. This pain was caused by the incorrect practice of two postures I believe -: 1) downward facing dog and also 2) cobra pose. The flexion of these two ligaments of the joint is most important to the both postures in which the weight of the upper body is place on the elbows. so from now, mindfulness should be done whenever these two postures are done by me ..


                       

Friday, November 20, 2015

Overcoming disease

प्राक् वैशेषिकलिङ्गं वङ्गीयप्राध्यापकेन देशिकदेवालये प्रतिस्थाप्यते स्म | मृत्युञ्जयम्  इति लिङ्गस्य नाम अस्ति | सः अवदत् यदि कश्चित् रोगः अस्ति तर्हि सः संरोहाय तस्य प्रार्थनीकर्तुम्  देवालयम् आगन्तुं शक्ष्यति इति | विरुद्धोक्तयः प्राध्यापकस्य पाठकैः सह देशिकदेवालयस्य आधुनिकस्वामिभिः इदं लिङ्गं परिवेष्टयन्ति किन्तु अयं अनयकविषयः भविष्यति | मम लेखनम् तस्मै लिङ्गाय मन्त्रस्य विषये अस्ति | काचन पृच्छति स्म "कुत्र भवान् तादृक्षम्  तं मन्त्रं उद्गातुं परिजानाति स्म "इति | "अहं पूर्वमेव तादृक्षम् तम्  न जातु श्रुतवती | प्रायः वयं वदामः ॐ त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् ।उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् | वयं मन्त्रस्य अन्ते आदौ वा तानि अन्यानि अक्षराणि न उपयुञ्ज्महे  ह्रौं जूम् सः ॐ भूर्भुवः स्वः इत्यादीनि" इति सापि अवदत् | मम उत्तरं " तानि स्वगुरोः मया परिज्ञायन्ते तस्य च गुरुःवङ्गदेशात् आसीत् सः अपि शिवभक्तः तान्त्राभ्यासं करोति स्म | तथापि सः वगला आसीत् | तानि अक्षराणि महादेवस्य बीजाक्षराणि सन्ति | अपि नाम तानि तान्त्रमूलेभ्यः आभवन्ति स्म इति परिशङ्के किन्तु अहं निश्चयः नास्मि "आसीत् |  तर्हि सा अवदत् मन्त्रस्य अन्ते तानि अक्षराणि विसदृशानि प्रतिभान्ति इति | आम् खलु ! यतोहि तानि मन्त्रस्य अन्ते विलोमपाठे उद्गायन्ति स्म इति क्तवानहम् | सा उत्तरेण तुष्टा "साधु" इति उक्तवती | अहं तस्याः परितुष्टोक्तिम्  दृष्ट्वा चिन्तयन्तत्र असीदम् "अहंमपि अन्येन ट्रिणिडाडीयेन तादृक्षम् उद्गायन्तम् मन्त्रं जातु नैव श्रुतवान् "इति ||


                                           

Monday, November 9, 2015

The Doctor office is open

कः धन्वन्तरि: इति अपृच्छम् | किन्तु न कश्चित् अत्र जानाति इति प्रतिभाति | वर्षस्य अस्मिन् समये तस्य नाम अन्तर्जाल-वार्तालापात् संभवति | मम मित्रं लिखितवत् "नमो नमः । अद्य धनत्रयोदशी............धन्वन्तरी-पूजनम्........शुभाशंसनम् " इति | अपिच अध्यापिका या संस्कृतं पाठयति | स्वव्यक्तिविवरणे सा लिखवती "धन्वन्तरये नमः" इति | तथा अहं नाम्नः विषये कुतूहली अभवम् | अन्तर्जाले विकिपिडीया अलिखत् " हिन्दुश्रद्धायां अयं धन्वन्तरिःविष्णोः अवतारः अस्ति | वेदस्पुराणयोः सः देवानां चिकित्सकः अस्ति आयुर्वेदस्य अपिच सः देवः अस्ति | प्रायः धनतेरसदिने हिन्दुश्रद्धायां हुन्दुभक्ताः अन्येषाम् स्वयम् च अरोगाय तस्मात् आशीर्वादान् अन्विषिच्छन्ति "इति | किन्तु अत्र मम देशे सः प्रसिद्धः नास्ति | अहं च हिन्दुपुराणानि मनोग्राहीणि सन्ति इति चिन्तयामि | तथा तस्य विषये ज्ञातुमिच्छामि ||

Who is Dhanvantari ? I asked, however no one here knows, it appears. At this time of the year his name appears from an account of online conversations. My friend wrote, today is Dhanatrayodashi ,the honoring of Dhanvantari, wishing for another blessings/welfare and also a teacher who teaches Sanskrit, she wrote on her own profile, salutation to Dhanvantari. So I became curios about the name. Online Wikipedia wrote, in the Hindu faith This Dhanvantari is incarnation of Lord Vishnu. In the Vedas and Purana's he is the physician of the devas and also is the presiding deity of the Ayurveda. Usually on Dhanatrayodashi Hindus seek blessings from him for sound health for themselves and of others. However here he is not popular and I think Hindu myths are fascinating. so I want to know about him....

Sunday, November 1, 2015

Lights

अनन्तरम् नवरात्रिः परिसमाप्ता आसीत् | वयं सर्वे दीपोत्सवम् अन्तर् साक्षात् गमिष्यामः | मम देशे वयं वदामः दिवलि इति किन्तु नूतनसंस्कृतछात्रः इव भवेत् | वयं संस्कृतभाषया आश्रयेम | वदेम दीपावली इति | तथा गतरात्रौ अहं शिवहोमम् गतवान् | सर्वेषाम् शिवमन्त्राणाम् परेण अधिकतराणि बिल्वपत्राणि देव्यै अग्नौ अन्तर् उद्यन्तुं मया अर्थितानि | केवलम् तर्हि अहं शिवहोमः परिसमाप्तः इति अनुचिन्तयामि स्म | यर्हि अयं होमः परिसमाप्तः आसीत् तर्हि केचन जनाः समगान् तेच प्रजल्पितुम् आरभन्त | एका बालिका मां पृच्छति स्म किमर्थं भवान् देव्यै बिल्वपत्राणि इच्छति स्म वयं च शिवहोमम् कुर्वन्तः आस्म इति | मम नम्रोत्तरम् आसीत् "मम शिक्षकः एकदा आशात् यदा शिवः पूज्यते | तदा पूजायाः समापनम् शिवायाः पूजनेन क्रियते | या पार्वती अस्ति | यदि इदं न क्रियते तर्हि इयं पूजा अपूर्णा भवति | किन्तु शिवायाः पूजने शिवपूजा आवश्यकी नास्ति इति | तथा तस्य सूचनाःमया सुपर्यवसिताः आसन् " इति | सा मम उत्तरेण व्याकुलम् प्रत्यभात् | तथा अहमपि उक्तवान् देवी शक्तिः अस्ति | भवती च समाजे तस्याः शक्तेः प्रतिरूपा अस्ति | अचिरेण दीपावली आगमिष्यति | भवती अपि च विष्णुपत्नी इव उत्सवस्य दीपिका भवेत् |
सा स्मिता ||

After Navaratri was completed , we all will go straight into the festival of lights . In my country we say Divali,however like a new Sanskrit student should be we should adhere with the Sanskrit language we should say Deepavali . So last night I went to a Shiva Homa. After all the Shiva mantras more bilva leaves were requested by me to offer into the fire for the Goddess. Only then I considered the Homa completed. When the ritual was completed then some people gathered and they began to chat. One young woman asked me," what is the reason you wanted bilva leaves for the Goddess and we were doing a Shiva ritual?" My humble response was," my teacher once instructed , whenever Shiva ji is worshiped then the completion of the worship is done with the worshiping of Durga who is Parvati .If this is not done then that ritual becomes incomplete. However in the worshiping of Durga Shivapuja is not necessary. so his instructions were carried out." She appeared perplexed by my reply.So I also said," The Goddess is power and you are a representation of this power in society. Soon Deepavali will come and also you could be a light of the festival like Sri LakSmi." She smile....