Sunday, February 15, 2015

jai shree somanAthaH (Hindi)

आदियोगीति श्री शिवो मया विदितः | अतो यदा कश्चित् किं शिवस्य  त्रिशूलं रूपयतीति पृच्छति तदा ममोत्तरं भविष्यति इडा पिङ्गला  सुषुम्णा च एतास्त्रिशूलेन रूप्यन्त इति | अधुनाहं कासुचित् तर्कविद्यासु  ब्रह्मा विष्णुः शिवश्च् इदमपि रूपयतीति वदन्ति | अन्यास्वपि च तर्कविद्यासु तमस्रजससात्त्विकगुणा रूपयन्तीति जानामि | परन्तु यस्मात् पार्वतीपतिर् य आदियोगी वर्तते | एताश्च तिस्रःनाड्यो योगनिःश्रेयसस्य विषये प्रायस्सन्ति तथाप्यस्य त्रिशूलस्य प्रथमदत्तार्थो मया भूयस्तरम् स्वीकृतः ||

मम देशे जनाः सोममङ्गलवार उत्कृष्टानन्दोत्सवम् सोत्सवा भविष्यन्ति तेऽपि च मद्यानि बहुपास्यन्ति किन्तु नाहं |  तत्स्थानेऽहं शिवरात्र्या अन्तिकम् प्रतीक्षिष्ये | तथा पार्वतीपतये योगाये | तर्हि च अहं सोममत् भविष्यामि | ॐ श्री सोमनाथाय नमो नमः ||  जयतु सोमनाथः ||

                                         

No comments:

Post a Comment