आदियोगीति श्री शिवो मया विदितः | अतो यदा कश्चित् किं शिवस्य त्रिशूलं रूपयतीति पृच्छति तदा ममोत्तरं भविष्यति इडा पिङ्गला सुषुम्णा च एतास्त्रिशूलेन रूप्यन्त इति | अधुनाहं कासुचित् तर्कविद्यासु ब्रह्मा विष्णुः शिवश्च् इदमपि रूपयतीति वदन्ति | अन्यास्वपि च तर्कविद्यासु तमस्रजससात्त्विकगुणा रूपयन्तीति जानामि | परन्तु यस्मात् पार्वतीपतिर् य आदियोगी वर्तते | एताश्च तिस्रःनाड्यो योगनिःश्रेयसस्य विषये प्रायस्सन्ति तथाप्यस्य त्रिशूलस्य प्रथमदत्तार्थो मया भूयस्तरम् स्वीकृतः ||
मम देशे जनाः सोममङ्गलवार उत्कृष्टानन्दोत्सवम् सोत्सवा भविष्यन्ति तेऽपि च मद्यानि बहुपास्यन्ति किन्तु नाहं | तत्स्थानेऽहं शिवरात्र्या अन्तिकम् प्रतीक्षिष्ये | तथा पार्वतीपतये योगाये | तर्हि च अहं सोममत् भविष्यामि | ॐ श्री सोमनाथाय नमो नमः || जयतु सोमनाथः ||
No comments:
Post a Comment