Friday, February 13, 2015

Carnival Essay

आनन्दोत्सवस्य स्तोकनिबन्धः /Short Carnival Essay
इदं सङ्गीतम् नाम कङ्गोपुरुषः (Congo Man ) इति बलिन्चटकेन (Mighty Sparrow ) गीतम् | इदं सत्यकथाम् प्रतिस्थातुम् प्रतिभाति | समास्यायां ट्रिण्डाडीयगायकः उक्तवान् अहं नूयार्क्- नगरे  रेलयाने अतिथी आसम् अनन्तरं च रेलयाने आकाशवाण्याम् वार्त्तावर्ताहरः उच्चैः अपठत् कालद्वीपीयकङ्गो-देशे ख्रीष्टीयधर्मस्य श्वेत-धर्म-प्रचारकाः नरभुज्भटैः अगृह्यन्त इति | तत्र च अहं  वार्त्तायाः विषये इदं विदग्धालापसङ्गीतम् लेखितुम् मनेन समभवम् इति | यद्यपि इदं सङ्गीतम्  स्त्रीभोगस्य स्वभावेन लिखितम् तदापि इदं शब्दानाम् अर्थानाम् च विषये पूर्णेनबुद्धिना महत्सङ्गीतम्  इतोऽपि अस्ति | श्लेषः खलु एव ||

अहं आशाम् धरामि न कश्चित् अस्माकं दैशिकसंस्कृतेः भागं वर्णयितुम्  संस्कृतभाषायाः स्वल्पशब्दानाम्  स्वप्रयोगेन  अपराधं करिष्यति इति ||

This song named Congo Man song by the Mighty Sparrow, it appears to be based upon a true story. In a interview the local singer said, " I was travelling on a train  in New York and then on the train on the radio the news reporter readout loudly, "in the Congo of Africa White Christian women  Missionaries were captured by cannibalistic mercenaries," and there I came up with the idea to write that witty song on the topic of the news. Although this  song was written with a disposition of sexuality nevertheless it is still a great song with a full comprehension of words and meanings. A pon/kaiso truly indeed.

I hope No one will be offended by my use of a few Sanskrit words to describe a part our local culture...

                                         https://www.youtube.com/watch?v=4mypahds8y4

No comments:

Post a Comment