स्वगृहस्य समीपे अत्र एषः बिल्वः अस्ति | अहं प्रतिदिनम् नित्यकर्मन्पूजायै तस्मात् पत्राणि चिनोमि | उद्वेष्टाङ्गणात् अपि च पुष्पानि चीयन्ते | किन्तु कदाचित् बिल्वस्य पत्राणि अवचितपुष्पेभ्यः स्थूलतराणि सन्ति | तानि सौख्येन ताम्रथाल्याम् स्थापयितुं कदापि न शक्नुवन्ति |तानि वेदिम् उपप्लवन्ते | अपि नाम अहं स्थूलतरवेदिम् ताम्रथालीम् वा लभेयम् इति मन्ये | मया जातु दृष्टः तानि पत्राणि महिष्ठानि सन्ति इति |अधुनापि वृक्षः फलभृत्| अतः सूदः मया प्रकरिष्यते ||
No comments:
Post a Comment