Sunday, February 8, 2015

Bilva

स्वगृहस्य समीपे अत्र एषः बिल्वः अस्ति | अहं प्रतिदिनम् नित्यकर्मन्पूजायै  तस्मात्  पत्राणि चिनोमि | उद्वेष्टाङ्गणात् अपि च पुष्पानि चीयन्ते | किन्तु कदाचित् बिल्वस्य पत्राणि अवचितपुष्पेभ्यः स्थूलतराणि सन्ति | तानि  सौख्येन  ताम्रथाल्याम् स्थापयितुं  कदापि न शक्नुवन्ति |तानि वेदिम् उपप्लवन्ते |  अपि नाम अहं स्थूलतरवेदिम् ताम्रथालीम्  वा लभेयम् इति मन्ये  |  मया जातु दृष्टः तानि पत्राणि महिष्ठानि सन्ति इति |अधुनापि वृक्षः फलभृत्| अतः सूदः मया प्रकरिष्यते ||

                                     

No comments:

Post a Comment