Wednesday, February 25, 2015
माँ
Oh! Mother Sharada, whose vehicle is the Swan. Oh! Goddess of Speech player of the Veena, grant me the boon of limitless knowledge of Literature and Music.
Best Pose
अधुना अहं हठयोगस्य नूतनछात्रोsस्मि | अहम् अपि च सर्वाणि अन्विष्टासनानि कर्तुं निपुणं नशक्नोमि | किन्तु शवासनम् इति मम मनसि इदम् आसनम् वरिष्ठम् अस्ति | इदम् एतावत् अस्ति | एकस्मिन् समये अहं इदं कुर्वन् आसम् | अहं च सुगम्भीरध्यानम् अन्तर्गतवान् | अहम् अस्मिन् अन्तर्ध्याने गत्वा उच्छिङ्खनम् स्वयं श्रुतवान् | अट्टं हसामि हाहाहा | तया उपलब्ध्या इदमासनंवरिष्ठम् वर्तते इति जाने ||
Now I am a new student of HaThyoga , and also I am not able to do perfectly all the required postures. However zavAsan (corpse posture) in my opinion this posture is the best. It is so great at one time I was doing it , and I went into very deep meditation. I having gone into this meditation I heard my own self snoring ..lol ..hahaha .With this observation I know this posture is the best...............
Now I am a new student of HaThyoga , and also I am not able to do perfectly all the required postures. However zavAsan (corpse posture) in my opinion this posture is the best. It is so great at one time I was doing it , and I went into very deep meditation. I having gone into this meditation I heard my own self snoring ..lol ..hahaha .With this observation I know this posture is the best...............
Sunday, February 15, 2015
jai shree somanAthaH (Hindi)
आदियोगीति श्री शिवो मया विदितः | अतो यदा कश्चित् किं शिवस्य त्रिशूलं रूपयतीति पृच्छति तदा ममोत्तरं भविष्यति इडा पिङ्गला सुषुम्णा च एतास्त्रिशूलेन रूप्यन्त इति | अधुनाहं कासुचित् तर्कविद्यासु ब्रह्मा विष्णुः शिवश्च् इदमपि रूपयतीति वदन्ति | अन्यास्वपि च तर्कविद्यासु तमस्रजससात्त्विकगुणा रूपयन्तीति जानामि | परन्तु यस्मात् पार्वतीपतिर् य आदियोगी वर्तते | एताश्च तिस्रःनाड्यो योगनिःश्रेयसस्य विषये प्रायस्सन्ति तथाप्यस्य त्रिशूलस्य प्रथमदत्तार्थो मया भूयस्तरम् स्वीकृतः ||
मम देशे जनाः सोममङ्गलवार उत्कृष्टानन्दोत्सवम् सोत्सवा भविष्यन्ति तेऽपि च मद्यानि बहुपास्यन्ति किन्तु नाहं | तत्स्थानेऽहं शिवरात्र्या अन्तिकम् प्रतीक्षिष्ये | तथा पार्वतीपतये योगाये | तर्हि च अहं सोममत् भविष्यामि | ॐ श्री सोमनाथाय नमो नमः || जयतु सोमनाथः ||
मम देशे जनाः सोममङ्गलवार उत्कृष्टानन्दोत्सवम् सोत्सवा भविष्यन्ति तेऽपि च मद्यानि बहुपास्यन्ति किन्तु नाहं | तत्स्थानेऽहं शिवरात्र्या अन्तिकम् प्रतीक्षिष्ये | तथा पार्वतीपतये योगाये | तर्हि च अहं सोममत् भविष्यामि | ॐ श्री सोमनाथाय नमो नमः || जयतु सोमनाथः ||
Friday, February 13, 2015
Carnival Essay
आनन्दोत्सवस्य स्तोकनिबन्धः /Short Carnival Essay
इदं सङ्गीतम् नाम कङ्गोपुरुषः (Congo Man ) इति बलिन्चटकेन (Mighty Sparrow ) गीतम् | इदं सत्यकथाम् प्रतिस्थातुम् प्रतिभाति | समास्यायां ट्रिण्डाडीयगायकः उक्तवान् अहं नूयार्क्- नगरे रेलयाने अतिथी आसम् अनन्तरं च रेलयाने आकाशवाण्याम् वार्त्तावर्ताहरः उच्चैः अपठत् कालद्वीपीयकङ्गो-देशे ख्रीष्टीयधर्मस्य श्वेत-धर्म-प्रचारकाः नरभुज्भटैः अगृह्यन्त इति | तत्र च अहं वार्त्तायाः विषये इदं विदग्धालापसङ्गीतम् लेखितुम् मनेन समभवम् इति | यद्यपि इदं सङ्गीतम् स्त्रीभोगस्य स्वभावेन लिखितम् तदापि इदं शब्दानाम् अर्थानाम् च विषये पूर्णेनबुद्धिना महत्सङ्गीतम् इतोऽपि अस्ति | श्लेषः खलु एव ||
अहं आशाम् धरामि न कश्चित् अस्माकं दैशिकसंस्कृतेः भागं वर्णयितुम् संस्कृतभाषायाः स्वल्पशब्दानाम् स्वप्रयोगेन अपराधं करिष्यति इति ||
This song named Congo Man song by the Mighty Sparrow, it appears to be based upon a true story. In a interview the local singer said, " I was travelling on a train in New York and then on the train on the radio the news reporter readout loudly, "in the Congo of Africa White Christian women Missionaries were captured by cannibalistic mercenaries," and there I came up with the idea to write that witty song on the topic of the news. Although this song was written with a disposition of sexuality nevertheless it is still a great song with a full comprehension of words and meanings. A pon/kaiso truly indeed.
I hope No one will be offended by my use of a few Sanskrit words to describe a part our local culture...
https://www.youtube.com/watch?v=4mypahds8y4
इदं सङ्गीतम् नाम कङ्गोपुरुषः (Congo Man ) इति बलिन्चटकेन (Mighty Sparrow ) गीतम् | इदं सत्यकथाम् प्रतिस्थातुम् प्रतिभाति | समास्यायां ट्रिण्डाडीयगायकः उक्तवान् अहं नूयार्क्- नगरे रेलयाने अतिथी आसम् अनन्तरं च रेलयाने आकाशवाण्याम् वार्त्तावर्ताहरः उच्चैः अपठत् कालद्वीपीयकङ्गो-देशे ख्रीष्टीयधर्मस्य श्वेत-धर्म-प्रचारकाः नरभुज्भटैः अगृह्यन्त इति | तत्र च अहं वार्त्तायाः विषये इदं विदग्धालापसङ्गीतम् लेखितुम् मनेन समभवम् इति | यद्यपि इदं सङ्गीतम् स्त्रीभोगस्य स्वभावेन लिखितम् तदापि इदं शब्दानाम् अर्थानाम् च विषये पूर्णेनबुद्धिना महत्सङ्गीतम् इतोऽपि अस्ति | श्लेषः खलु एव ||
अहं आशाम् धरामि न कश्चित् अस्माकं दैशिकसंस्कृतेः भागं वर्णयितुम् संस्कृतभाषायाः स्वल्पशब्दानाम् स्वप्रयोगेन अपराधं करिष्यति इति ||
This song named Congo Man song by the Mighty Sparrow, it appears to be based upon a true story. In a interview the local singer said, " I was travelling on a train in New York and then on the train on the radio the news reporter readout loudly, "in the Congo of Africa White Christian women Missionaries were captured by cannibalistic mercenaries," and there I came up with the idea to write that witty song on the topic of the news. Although this song was written with a disposition of sexuality nevertheless it is still a great song with a full comprehension of words and meanings. A pon/kaiso truly indeed.
I hope No one will be offended by my use of a few Sanskrit words to describe a part our local culture...
https://www.youtube.com/watch?v=4mypahds8y4
Sunday, February 8, 2015
Bilva
स्वगृहस्य समीपे अत्र एषः बिल्वः अस्ति | अहं प्रतिदिनम् नित्यकर्मन्पूजायै तस्मात् पत्राणि चिनोमि | उद्वेष्टाङ्गणात् अपि च पुष्पानि चीयन्ते | किन्तु कदाचित् बिल्वस्य पत्राणि अवचितपुष्पेभ्यः स्थूलतराणि सन्ति | तानि सौख्येन ताम्रथाल्याम् स्थापयितुं कदापि न शक्नुवन्ति |तानि वेदिम् उपप्लवन्ते | अपि नाम अहं स्थूलतरवेदिम् ताम्रथालीम् वा लभेयम् इति मन्ये | मया जातु दृष्टः तानि पत्राणि महिष्ठानि सन्ति इति |अधुनापि वृक्षः फलभृत्| अतः सूदः मया प्रकरिष्यते ||
Friday, February 6, 2015
Limitless
तस्मा अवदम् गीर्वाणभाषा हिन्दुधर्मम् अतिक्रामति किन्तु यदि त्वम् अस्मिन् वर्गे तां धातुं केवलम् इच्छसि तर्ह्यपि तव विचारः प्रकटीकर्तव्य इति ||
I said to him," Sanskrit goes beyond Hinduism, However if you want to place it only in this category then your idea could also be expressed."
Nasadiya Sukta
Nasadiya Sukta with English translation
नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ १॥
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ १॥
Then even nothingness was not, nor existence,
There was no air then, nor the heavens beyond it.
What covered it? Where was it? In whose keeping
Was there then cosmic water, in depths unfathomed?
There was no air then, nor the heavens beyond it.
What covered it? Where was it? In whose keeping
Was there then cosmic water, in depths unfathomed?
न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।
आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास ॥२॥
आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास ॥२॥
Then there was neither death nor immortality
nor was there then the torch of night and day.
The One breathed windlessly and self-sustaining.
There was that One then, and there was no other.
nor was there then the torch of night and day.
The One breathed windlessly and self-sustaining.
There was that One then, and there was no other.
तम आसीत्तमसा गूहळमग्रे प्रकेतं सलिलं सर्वाऽइदम् ।
तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥३॥
तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥३॥
At first there was only darkness wrapped in darkness.
All this was only unillumined water.
That One which came to be, enclosed in nothing,
arose at last, born of the power of heat.
All this was only unillumined water.
That One which came to be, enclosed in nothing,
arose at last, born of the power of heat.
कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।
सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥४॥
सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥४॥
In the beginning desire descended on it -
that was the primal seed, born of the mind.
The sages who have searched their hearts with wisdom
know that which is is kin to that which is not.
that was the primal seed, born of the mind.
The sages who have searched their hearts with wisdom
know that which is is kin to that which is not.
तिरश्चीनो विततो रश्मिरेषामधः स्विदासीदुपरि स्विदासीत् ।
रेतोधा आसन्महिमान आसन्त्स्वधा अवस्तात्प्रयतिः परस्तात् ॥५॥
रेतोधा आसन्महिमान आसन्त्स्वधा अवस्तात्प्रयतिः परस्तात् ॥५॥
And they have stretched their cord across the void,
and know what was above, and what below.
Seminal powers made fertile mighty forces.
Below was strength, and over it was impulse.
and know what was above, and what below.
Seminal powers made fertile mighty forces.
Below was strength, and over it was impulse.
को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥६॥
अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥६॥
But, after all, who knows, and who can say
Whence it all came, and how creation happened?
the gods themselves are later than creation,
so who knows truly whence it has arisen?
Whence it all came, and how creation happened?
the gods themselves are later than creation,
so who knows truly whence it has arisen?
इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥७॥
यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥७॥
Whence all creation had its origin,
he, whether he fashioned it or whether he did not,
he, who surveys it all from highest heaven,
he knows - or maybe even he does not know.[9]
Source Wikipedia
he, whether he fashioned it or whether he did not,
he, who surveys it all from highest heaven,
he knows - or maybe even he does not know.[9]
Source Wikipedia
Sunday, February 1, 2015
Snow
आशाम् धरामि सर्वे जना येऽमीभिर्हिमवर्षसम्पातैरमेरिकादेशे सन्ति | ते सुरक्षिताः सन्ति इति || #Snow #Sanskrit #Hima स्वदेशस्य नाम ट्रिणिडाड्-टोबेगो-च इति अस्ति | एतस्मिन् प्रदेशे निवसामि अहम् | अतः अस्माकम् प्रदेशे अत्र हिमं नास्ति | हिमं मया न दृष्टम् अहम् अपि च इदं दृष्टुम् नेच्छामि | अत्र मम देशे सूर्यवत्वातावरणम् वरिषाः च केवलं स्तः| कदाचित् वात्या सहितम् प्रक्रमेत किन्तु इयं प्रधानपीडाम् किञ्चित् न अकरोत् |अहं चिन्तयामि वयं वात्यायै न रोचामहे इति हा हा हा | केचित् जनाःवदन्ति ईश्वरःट्रिणिडाडीयः अस्ति इति यस्मात् वात्या अत्रेव न आगच्छति | मानः मूर्खः अस्ति इति मन्ये | किन्तु अस्माकम् अयं संस्कृतिः अस्ति | कथञ्चिद् आशाम् धरामि अमुष्मिन् हिमदुर्दिने सर्वे ते निरपायाः सन्तु इति ||
I hope all those people who are in the U.S. with all those snowstorms, they are safe. The name of my own country is Trinidad and Tobago in the country I reside and there is no snow . Snow was never seen by me and also I don't desire to see it . Here in my region there is only sunny weather and the rainy season. Sometimes a Hurricane may pass close by but it doesn't do any major damage. I think hurricanes don't like us. lol...Some people say God is a Trini because Hurricanes don't exactly come here . I think the idea is silly but that's our culture. Anyways I hope in this cold bad weather they are all safe...
I hope all those people who are in the U.S. with all those snowstorms, they are safe. The name of my own country is Trinidad and Tobago in the country I reside and there is no snow . Snow was never seen by me and also I don't desire to see it . Here in my region there is only sunny weather and the rainy season. Sometimes a Hurricane may pass close by but it doesn't do any major damage. I think hurricanes don't like us. lol...Some people say God is a Trini because Hurricanes don't exactly come here . I think the idea is silly but that's our culture. Anyways I hope in this cold bad weather they are all safe...
Subscribe to:
Posts (Atom)