स्वोपगमः संगीताय गभीर एवास्ति | दूषयामि नाहम् |
भारतीयसंगीतं क्षैत्रज्ञं प्रतितिष्ठति |
इदं च अद्वयं ज्ञातुम् अनुष्ठितं अपठ्यत ||
वाद्यकर उपश्रोतॄणाम् आत्मान उद्गृह्णातु |
स च स्वर्गाय तान् प्रतिनयति ||
भारतीयसंगीतस्यैष इतिहासोsस्ति
निखिल रंजन बैनर्जी पण्डितः
https://www.youtube.com/watch?v=u1UX9Hac0CI&t=1043s
Sunday, April 30, 2017
Sunday, April 23, 2017
Does God Exist ?
शिक्षकः छात्राणां कक्षाम् अपृच्छत्
"यूयम् ईश्वरं दृष्टुं शक्नुथ वा न" इति ।
छात्राःप्रतिजल्पन्ति स्म "नहि नहि"इति ।
तर्हि शिक्षकोsपृच्छत् "युयम् ईश्वरं स्पर्ष्टुं
श्क्नुथ वा न" इति ।
छात्राःप्रतिजल्पन्ति स्म "नहि नहि"इति ।
अतःशिक्षकोsवदत्"तर्हि ईश्वरो न वर्तते" इति ।
एकः छात्रः सहसापृच्छत् "अयि! श्रीमन् ! भवान् स्वमस्तिष्कं दृष्टुं शक्नोति वा न" इति ।
शिक्षकः प्रतिजल्पति स्म "नहि" इति ।
समानछात्रोsपृच्छत् "भवान् स्वमस्तिष्कं स्पर्ष्टुं शक्नोति वा न" इति ।
शिक्षकः पुनः प्रतिजल्पति स्म "नहि नहि" इति 🌶😡 ।
तर्हि छात्रोsवदत् "तथा भवतः मस्तिष्कं न वर्तते" इति । 😜
"यूयम् ईश्वरं दृष्टुं शक्नुथ वा न" इति ।
छात्राःप्रतिजल्पन्ति स्म "नहि नहि"इति ।
तर्हि शिक्षकोsपृच्छत् "युयम् ईश्वरं स्पर्ष्टुं
श्क्नुथ वा न" इति ।
छात्राःप्रतिजल्पन्ति स्म "नहि नहि"इति ।
अतःशिक्षकोsवदत्"तर्हि ईश्वरो न वर्तते" इति ।
एकः छात्रः सहसापृच्छत् "अयि! श्रीमन् ! भवान् स्वमस्तिष्कं दृष्टुं शक्नोति वा न" इति ।
शिक्षकः प्रतिजल्पति स्म "नहि" इति ।
समानछात्रोsपृच्छत् "भवान् स्वमस्तिष्कं स्पर्ष्टुं शक्नोति वा न" इति ।
शिक्षकः पुनः प्रतिजल्पति स्म "नहि नहि" इति 🌶😡 ।
तर्हि छात्रोsवदत् "तथा भवतः मस्तिष्कं न वर्तते" इति । 😜
Saturday, April 22, 2017
The Student
बालकः शिक्ष्कम् अपृच्छत् "यदि अहं किमपि न कृतवान् अहम् कष्टे भविष्यामि वा न" इति ?
शिक्षकः "नहि नहि "इति प्रतिजल्पति
बालकः "आहो ! साधु ! साधु ! यतोहि नाहम् भवतः गृहपाठं कृतवान् "उक्तवान् ।।
शिक्षकः "नहि नहि "इति प्रतिजल्पति
बालकः "आहो ! साधु ! साधु ! यतोहि नाहम् भवतः गृहपाठं कृतवान् "उक्तवान् ।।
The Farmer
नरः यः कृषकक्षेत्रस्य समीपे आसीत् ।
सः कृषकम् अपृच्छत् "क्षम्यताम् महोदय ! अहम् तव क्षेत्रम् निस्तितीर्षामि (desire to cross over) नाहम् तत् परिक्रन्तुम् इच्छामि यतोहि अहम् रेलयानाय सार्धैकवादने प्राप्तुम् इच्छामि" इति
कृषकस्य उत्तरमासीत्
"हि गच्छतु गच्छतु यदि भवान् इच्छति
परन्तु यदि क्षेत्रे भवान् वृषभम् पश्यति
तर्हि भवान् तत्स्थाने सपादैकवादने प्राप्नुयात् "इति
सः कृषकम् अपृच्छत् "क्षम्यताम् महोदय ! अहम् तव क्षेत्रम् निस्तितीर्षामि (desire to cross over) नाहम् तत् परिक्रन्तुम् इच्छामि यतोहि अहम् रेलयानाय सार्धैकवादने प्राप्तुम् इच्छामि" इति
कृषकस्य उत्तरमासीत्
"हि गच्छतु गच्छतु यदि भवान् इच्छति
परन्तु यदि क्षेत्रे भवान् वृषभम् पश्यति
तर्हि भवान् तत्स्थाने सपादैकवादने प्राप्नुयात् "इति
The Protector
रक्षिकः "कुत्र त्वं निवससि" इति अपृच्छत्
अहम् "मातरपितृभ्याम् अहम् साकं निवसामि"इति प्रतिजल्पामि स्म
रक्षिकः "कुत्र मातरपितारौ निवसतः"इति अपृच्छत्
अहम् "मया सह तौ वसतः"इति प्रतिजल्पामि स्म
रक्षिकः " कुत्र यूयम् निवसथ" अपृच्छत्
अहम् "वयम् सम्भूय निवसामः "पुनः प्रतिजल्पामि स्म
रक्षिकः" कुत्र तव गृहं वर्तते "इति सहसापृच्छत्
अहम् "प्रतिवेशीगृहस्य समीपे अस्माकं गृहम् अस्ति" इति वदामि स्म
रक्षिकः" कुत्र तव प्रतिवेशीगृहम् अस्ति "इति अपृच्छत्
"अहम् भवते कथयामि तर्हि भवान् विश्वासं न करोति " इति तर्हि अहं वदामि स्म
सः "कुत्र कुत्र कथय कथय" इति सरोषं आक्रोशम् अकरोत्
" प्रतिवेशी मम गृहस्य समीपे निवसति "इति मम उत्तरं आसीत् ||
रक्षिकः 🌶😡
अहम् 😶
अहम् "मातरपितृभ्याम् अहम् साकं निवसामि"इति प्रतिजल्पामि स्म
रक्षिकः "कुत्र मातरपितारौ निवसतः"इति अपृच्छत्
अहम् "मया सह तौ वसतः"इति प्रतिजल्पामि स्म
रक्षिकः " कुत्र यूयम् निवसथ" अपृच्छत्
अहम् "वयम् सम्भूय निवसामः "पुनः प्रतिजल्पामि स्म
रक्षिकः" कुत्र तव गृहं वर्तते "इति सहसापृच्छत्
अहम् "प्रतिवेशीगृहस्य समीपे अस्माकं गृहम् अस्ति" इति वदामि स्म
रक्षिकः" कुत्र तव प्रतिवेशीगृहम् अस्ति "इति अपृच्छत्
"अहम् भवते कथयामि तर्हि भवान् विश्वासं न करोति " इति तर्हि अहं वदामि स्म
सः "कुत्र कुत्र कथय कथय" इति सरोषं आक्रोशम् अकरोत्
" प्रतिवेशी मम गृहस्य समीपे निवसति "इति मम उत्तरं आसीत् ||
रक्षिकः 🌶😡
अहम् 😶
Sunday, April 16, 2017
Still Singing
मल्लिकार्जुन-मन्सुर-पण्डितः भारतस्य पूर्वस्वतन्त्रताकाले ख्याल्रीतॆर्
गाथिन्नेता आसीत् | सः च सार्थकगायकः केवलम् आसीत् |
यो जयपुरात्रौलीगृहस्य कुलवृद्धेन कृताभ्यासः कृतः ||
स्वश्रोत्रसुखरीतिस् त्रयाणां प्रभावकगानीयसम्प्रदायानाम् सङ्गम् अरूपयत् |
बाल्ये सः कर्णाटकसङ्गीते कृताभ्यास आसीत् |
स्वयौवने स ग्वालियरगृहस्य तद्विद्येन अशिक्षत |
अन्ततश्च सोsपूर्वरीतिगृहस्य व्याकर्तेव पुरस्कारं समृद्धिं च साधितुं जयपुरात्रौलीगृहम् उदावसत् ||
गायकस्य अधिकतमप्रधानविशेषः श्रोतृवर्गस्य चित्ताकर्षणेन सामीपताम्आसीत् |
सः प्रास्ताविकालापया रागस्य मन्दनिर्माणं न आर्हत् पूर्वमेव भन्दिष्ठान्
( बंदिश् ) आरभत |
श्रोतृवर्गाय अचिरयोगितया कस्यचित् तालस्य सहितसङ्गीतेषु अन्तर्
प्रत्यक्षम् गच्छेत् ||
स्वाधिकतमम् स्मरणीयपूर्वगान्धर्वं महाराष्ट्रराज्यस्य राजधानिकायां
(मुम्बई) गणेशोत्सव आसीत् यस्मिन् सः षड्ढोराभ्यः परोsगायत् |
यद्यपि यतः सः स्वजीवितस्य पूर्वभागेsनेकध्वनिमुद्रिका अकरोत्
तथापि सः षष्टिहायनजरे वित्तम् केवलम् अलभत |
सोsपि बहून् राष्ट्रप्रशस्तीन् अलभत पद्मश्री पद्मभुषन् पद्मविभुषन् इत्यादीन् ||
तस्मैनमस्कारान्समर्पयाम्यहम्
Pandit Mallikarjuna Mansur was a leading singer of the Khyaal style in the post independence of India and he was the only significant singer who did practice with the head of the family of the Jaipur Atrauli Ghrana.
His own musical style represented a confluence of three influential
musical Traditions. In childhood he was trained in Carnatic music, In his youth he learned with a expert of the Gwalior ghrana
and finally he migrated to the Jaipur Atrauli Ghrana to achieve
success and distinction as a expounder of the unique Jaipur Ghrana.
The singer's most prominent characteristic was the closeness with the hearts of the audience.
His most memorable early concert was at a Ganesh Celebration in Mumbi in which he sang more than six hours.
Although since he made many LP's in the early part of his own life
nether less he only obtained money at the age of sixty.
He also obtained many awards , Padmashri Padmabhushan Padmavibhushan etc..
https://www.youtube.com/watch?v=z_6DGEFhFfE
गाथिन्नेता आसीत् | सः च सार्थकगायकः केवलम् आसीत् |
यो जयपुरात्रौलीगृहस्य कुलवृद्धेन कृताभ्यासः कृतः ||
स्वश्रोत्रसुखरीतिस् त्रयाणां प्रभावकगानीयसम्प्रदायानाम् सङ्गम् अरूपयत् |
बाल्ये सः कर्णाटकसङ्गीते कृताभ्यास आसीत् |
स्वयौवने स ग्वालियरगृहस्य तद्विद्येन अशिक्षत |
अन्ततश्च सोsपूर्वरीतिगृहस्य व्याकर्तेव पुरस्कारं समृद्धिं च साधितुं जयपुरात्रौलीगृहम् उदावसत् ||
गायकस्य अधिकतमप्रधानविशेषः श्रोतृवर्गस्य चित्ताकर्षणेन सामीपताम्आसीत् |
सः प्रास्ताविकालापया रागस्य मन्दनिर्माणं न आर्हत् पूर्वमेव भन्दिष्ठान्
( बंदिश् ) आरभत |
श्रोतृवर्गाय अचिरयोगितया कस्यचित् तालस्य सहितसङ्गीतेषु अन्तर्
प्रत्यक्षम् गच्छेत् ||
स्वाधिकतमम् स्मरणीयपूर्वगान्धर्वं महाराष्ट्रराज्यस्य राजधानिकायां
(मुम्बई) गणेशोत्सव आसीत् यस्मिन् सः षड्ढोराभ्यः परोsगायत् |
यद्यपि यतः सः स्वजीवितस्य पूर्वभागेsनेकध्वनिमुद्रिका अकरोत्
तथापि सः षष्टिहायनजरे वित्तम् केवलम् अलभत |
सोsपि बहून् राष्ट्रप्रशस्तीन् अलभत पद्मश्री पद्मभुषन् पद्मविभुषन् इत्यादीन् ||
तस्मैनमस्कारान्समर्पयाम्यहम्
Pandit Mallikarjuna Mansur was a leading singer of the Khyaal style in the post independence of India and he was the only significant singer who did practice with the head of the family of the Jaipur Atrauli Ghrana.
His own musical style represented a confluence of three influential
musical Traditions. In childhood he was trained in Carnatic music, In his youth he learned with a expert of the Gwalior ghrana
and finally he migrated to the Jaipur Atrauli Ghrana to achieve
success and distinction as a expounder of the unique Jaipur Ghrana.
The singer's most prominent characteristic was the closeness with the hearts of the audience.
He didn't require slow build up of the Raag with a prelude introduction(Alap), before he started the banish,
he could go directly into the songs accompaniment of any Tal (rhythm ) with a instant connection to the audience.
His most memorable early concert was at a Ganesh Celebration in Mumbi in which he sang more than six hours.
Although since he made many LP's in the early part of his own life
nether less he only obtained money at the age of sixty.
He also obtained many awards , Padmashri Padmabhushan Padmavibhushan etc..
https://www.youtube.com/watch?v=z_6DGEFhFfE
Saturday, April 8, 2017
What, peace again?
Planes tankers guns rockets uniforms protective gear, materiel for all these things must come from some where manufactured and paid for. The machinery have to be fueled so the fossil fuel industry is in on it ,Doctors medical personal who know how to carry a gun scientist who may lecture at universities that help build more destructive tech have to be paid ,soldiers have to be fed so farmers along with suppliers who may produce snack bars different types of long lasting nutritional bars and packets in their ignorance must get a cut ,investors also wait in line to open business depending on which side they penny, so to open businesses in the short gaps of peace . The list can go on and on, its a just huge cooperate businesses with their board of directors bankers investors stock brokers with politicians as their managers. Its only the layman who is sadly ignorant or informed by the same media which is own by these business men see thing only from a emotional stance or may become collateral damage. At the end of the day in the history which is time of mankind PEACE is only a duration of time in the absence of WAR
जयतु सीता
True ... On lighter note someone asked me the question, who is your favorite character from the text , I replied Sita , in a state of shook they said why her? why not Hanuman or Rama. ?
I said it takes a different type of strength to put up with all the nonsense and madness of the male characters in that text, a element missing in the world today hence we in a hot mess up to this date.
Subscribe to:
Posts (Atom)