Sunday, May 22, 2016

Making of day or light

आसन्दे दूरदर्शनस्य पुरस्तात् अवद्रीय स्वस्वप्नदर्शने रक्तशाटिकया उपसंस्कृतां महिलां दृष्टवान् अहम् | सा अवदत् भवान् दिनकरस्य पूजकोsस्तीति  | मम उत्तरम् आसीत् " नहि परन्तु  कः दिनकरः अस्तीति | सा ममोत्तरे हसित्वा मन्दहासम् प्रत्यवदत्  हे मूर्ख ! सूर्यो दिनकरोsस्तीति | "आहो ! अहं न ज्ञातवान्  | भवान्  दिनकरस्य पूजकः  किं भवती  उकतवती" इति प्रत्यवदम् | प्रतिप्रभातं सूर्यनमस्कारस्य द्वादशमण्डला भवता क्रियन्ते यदि प्रातःकाले ते न क्रियेरन् तर्हि सायङ्काले ते करिष्यन्ते | प्रतिप्रभातमपि सूर्यः पूज्यते तस्याञ्च पूजायाम् तस्य बहूनि नामानि भवता उद्गीयते केवलं च तस्मै भवान् अर्घंप्रधत्त इति सा अव्याख्यात् | सहसा BBC-वार्त्तायाः शब्दान् श्रोतुं जागृतोsहम् | मम शब्दकोशो "दिनकरः"इति शब्दम् अववेषितुम् लब्धः ||


                                   

No comments:

Post a Comment