आसन्दे दूरदर्शनस्य पुरस्तात् अवद्रीय स्वस्वप्नदर्शने रक्तशाटिकया उपसंस्कृतां महिलां दृष्टवान् अहम् | सा अवदत् भवान् दिनकरस्य पूजकोsस्तीति | मम उत्तरम् आसीत् " नहि परन्तु कः दिनकरः अस्तीति | सा ममोत्तरे हसित्वा मन्दहासम् प्रत्यवदत् हे मूर्ख ! सूर्यो दिनकरोsस्तीति | "आहो ! अहं न ज्ञातवान् | भवान् दिनकरस्य पूजकः किं भवती उकतवती" इति प्रत्यवदम् | प्रतिप्रभातं सूर्यनमस्कारस्य द्वादशमण्डला भवता क्रियन्ते यदि प्रातःकाले ते न क्रियेरन् तर्हि सायङ्काले ते करिष्यन्ते | प्रतिप्रभातमपि सूर्यः पूज्यते तस्याञ्च पूजायाम् तस्य बहूनि नामानि भवता उद्गीयते केवलं च तस्मै भवान् अर्घंप्रधत्त इति सा अव्याख्यात् | सहसा BBC-वार्त्तायाः शब्दान् श्रोतुं जागृतोsहम् | मम शब्दकोशो "दिनकरः"इति शब्दम् अववेषितुम् लब्धः ||
No comments:
Post a Comment