Sunday, May 29, 2016

शुभम् भारतीयाभिप्राप्तिदिनम्

फ़टेळ् रशक् ट्रिणिडाड्देशम् परि भारतात् उपसंवादकर्मकरान् आनेतुम् प्रथमनावः नाम आसीत् | इयं नौः वणिजाय आप्रेन्देदेशे अरचयत्  | तस्य विणजस्य नाम "इब्रहिम् बिण् युस्सेफ्" इति आसीत् | सः मुम्बई-देशे भारतीयमौसुल-वणिजः आसीत् |  इयं वरदारोः अरचयत् चापि तस्याः क्षमता ४१५-टन्-परिमाणविशेषः आसीत् | यदा आङ्ग्लराष्ट्रकः निश्चिनोति स्म "वयं १८४५-वर्षे ट्रिणिडाड्देशे अन्तर् भारतीयान् आनेतुम् गच्छन्तः स्मः" इति | साम्प्रदायिकाः अधिकतमाः आङ्ग्लपोतधाराः अन्तर्भाविताः न ऐच्छन् | उचितनाम्नः मूढता "फुत्त्ळ्राशक्" इति नाम्नः आगच्छेत् | इदं नाम स्थोरायाम् आसीत् | यदा आङ्ग्लराष्ट्रकः निश्चिनोति स्म वयं ट्रिणिडाड्देशाय भारतीयान् आनेतुम् गच्छन्तः स्मः इति | साम्प्रदायिकाः अधिकतमाः आङ्ग्लपोतधाराः अन्तर्भाविताः भवितुं  न ऐच्छन् | उचितनाम्नः विषये मूढता "फुत्त्ळ्राशक्" इति नाम्नः आगता | यद् स्थोरायाम् आसीत् | 

नावः नाम जनुषा "Cecrops सीक्रोप्स्"  इति आसीत् |   किन्तु यदा इयं उद्ग्राहिता आसीत् | तदा तस्याः नाम परिवर्तते स्म "फठ् अळ् रशक्" इति | नौः १६-द्वितीयमासस्य १८४५-वर्षे कोलकातादेशम् अत्यजत् | इयं च २७७-देशान्तरगामीभिः ३०-पञ्चममासस्य  १८४५-वर्षे Gulf of Paria घुल्फ़-ओफ़्-परीया-समुद्रे उत्तारयति स्म ||

Fatel Razack was name of the first ship to bring indentured labourers from India to Trinidad. The ship was built in Aprenade  for a trader. The trader's named was Ibrahim Bin Yussef , he was a Indian Muslim merchant in Bombay. It was constructed from teak and also capacity of it was 415 tons.When the British decided they were going to bring Indians into  Trinidad in 1845, most of the traditional British ship owners did not wish to be involved. The confusion about the  proper name possibly came from the name "Futtle Razak", which was on the ship's cargo .


The ship was originally named Cecrops, but when it was delivered then it's name was changed  to Fath Al Razack. The ship left Calcutta on 16 February 1845 and it disembarked in the Gulf of Paria on 30 May 1845, with 227 migrants

No comments:

Post a Comment