फ़टेळ् रशक् ट्रिणिडाड्देशम् परि भारतात् उपसंवादकर्मकरान् आनेतुम् प्रथमनावः नाम आसीत् | इयं नौः वणिजाय आप्रेन्देदेशे अरचयत् | तस्य विणजस्य नाम "इब्रहिम् बिण् युस्सेफ्" इति आसीत् | सः मुम्बई-देशे भारतीयमौसुल-वणिजः आसीत् | इयं वरदारोः अरचयत् चापि तस्याः क्षमता ४१५-टन्-परिमाणविशेषः आसीत् | यदा आङ्ग्लराष्ट्रकः निश्चिनोति स्म "वयं १८४५-वर्षे ट्रिणिडाड्देशे अन्तर् भारतीयान् आनेतुम् गच्छन्तः स्मः" इति | साम्प्रदायिकाः अधिकतमाः आङ्ग्लपोतधाराः अन्तर्भाविताः न ऐच्छन् | उचितनाम्नः मूढता "फुत्त्ळ्राशक्" इति नाम्नः आगच्छेत् | इदं नाम स्थोरायाम् आसीत् | यदा आङ्ग्लराष्ट्रकः निश्चिनोति स्म वयं ट्रिणिडाड्देशाय भारतीयान् आनेतुम् गच्छन्तः स्मः इति | साम्प्रदायिकाः अधिकतमाः आङ्ग्लपोतधाराः अन्तर्भाविताः भवितुं न ऐच्छन् | उचितनाम्नः विषये मूढता "फुत्त्ळ्राशक्" इति नाम्नः आगता | यद् स्थोरायाम् आसीत् |
नावः नाम जनुषा "Cecrops सीक्रोप्स्" इति आसीत् | किन्तु यदा इयं उद्ग्राहिता आसीत् | तदा तस्याः नाम परिवर्तते स्म "फठ् अळ् रशक्" इति | नौः १६-द्वितीयमासस्य १८४५-वर्षे कोलकातादेशम् अत्यजत् | इयं च २७७-देशान्तरगामीभिः ३०-पञ्चममासस्य १८४५-वर्षे Gulf of Paria घुल्फ़-ओफ़्-परीया-समुद्रे उत्तारयति स्म ||
Fatel Razack was name of the first ship to bring indentured labourers from India to Trinidad. The ship was built in Aprenade for a trader. The trader's named was Ibrahim Bin Yussef , he was a Indian Muslim merchant in Bombay. It was constructed from teak and also capacity of it was 415 tons.When the British decided they were going to bring Indians into Trinidad in 1845, most of the traditional British ship owners did not wish to be involved. The confusion about the proper name possibly came from the name "Futtle Razak", which was on the ship's cargo .
The ship was originally named Cecrops, but when it was delivered then it's name was changed to Fath Al Razack. The ship left Calcutta on 16 February 1845 and it disembarked in the Gulf of Paria on 30 May 1845, with 227 migrants
Sunday, May 29, 2016
Sunday, May 22, 2016
Making of day or light
आसन्दे दूरदर्शनस्य पुरस्तात् अवद्रीय स्वस्वप्नदर्शने रक्तशाटिकया उपसंस्कृतां महिलां दृष्टवान् अहम् | सा अवदत् भवान् दिनकरस्य पूजकोsस्तीति | मम उत्तरम् आसीत् " नहि परन्तु कः दिनकरः अस्तीति | सा ममोत्तरे हसित्वा मन्दहासम् प्रत्यवदत् हे मूर्ख ! सूर्यो दिनकरोsस्तीति | "आहो ! अहं न ज्ञातवान् | भवान् दिनकरस्य पूजकः किं भवती उकतवती" इति प्रत्यवदम् | प्रतिप्रभातं सूर्यनमस्कारस्य द्वादशमण्डला भवता क्रियन्ते यदि प्रातःकाले ते न क्रियेरन् तर्हि सायङ्काले ते करिष्यन्ते | प्रतिप्रभातमपि सूर्यः पूज्यते तस्याञ्च पूजायाम् तस्य बहूनि नामानि भवता उद्गीयते केवलं च तस्मै भवान् अर्घंप्रधत्त इति सा अव्याख्यात् | सहसा BBC-वार्त्तायाः शब्दान् श्रोतुं जागृतोsहम् | मम शब्दकोशो "दिनकरः"इति शब्दम् अववेषितुम् लब्धः ||
Friday, May 20, 2016
Fierce
चण्डिके सततं युद्धे जयन्ति पापनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥
हे देवि चण्डि ! एका या युद्धे सर्वदा विजयते | या पापानि अवाकरोति |
त्वं सौन्दर्यं सत्यजितिं प्रसिद्धिं च मह्यं प्रयच्छ | त्वं मम शत्रून् मारयत ||
Oh ! Devi Chandika, Who is Always Victorious in the Battle, and Who is the Destroyer of all Sins.
Please Grant (form) Beauty, Please Grant Victory, Please Grant Fame and Please kill the Enemy.
केषुचित् अनुवादेषु द्वितीयरेखायाम् शब्दाः "रूपं जयं यशस्" इति मानसत्वस्य सन्दर्भे अवगम्येरन् | चापि "द्विषो जहि" इति इयं वाक् आन्तरसङ्घट्ट-विघटनस्य सन्दर्भे अवगम्येत ||
In some translations the words in the second line, "form victory and fame", should be understood in the context of spirituality and even , "kill the enemy" should be understood in the context of destruction of inner conflicts.
तथा पठकः देवीम् अभियाचति हे देवि ! तव रूपम् आत्मज्ञानरूपे मयि स्वरूपतस् आविष्करोतु "रूपम् सौन्दर्यम्" इति | "जयः स्वमानसत्वेष्ट्याम् " इति तथा मायायाः शक्तिः त्वया नश्यताम् | मायायाः निरासेन यशस् आगमिष्यते | इदं यशस् भावनामार्गोsस्ति | "द्विषोविघ्नः आन्तरसङ्घट्ट-विघटनम् "इति अतः अशुभविघ्नाः च सर्वे ये स्वाध्यात्मविद्यां प्रतिरुन्धन्ति | त्वं तान् उच्छिन्द्धि इति | इयं प्रार्थना | यद्यपि केचित् तान्त्रिकाः अन्यथाकारम् वदेयुः ||
Thus the reciter asks the Devi, May your form (form is beauty) manifest in my in the form of Self. knowledge. (Victory is my own endeavoring of spirituality) Thus May the power of illusions destroyed by you. Fame will come with the removal of illusions. This fame is a spiritual state, and kill the enemy is the destruction of impediments, so all inauspicious obstacles which prevent my spiritual knowledge , please destroy them. This is the request. Although some Tantrics may say otherwise.
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥
हे देवि चण्डि ! एका या युद्धे सर्वदा विजयते | या पापानि अवाकरोति |
त्वं सौन्दर्यं सत्यजितिं प्रसिद्धिं च मह्यं प्रयच्छ | त्वं मम शत्रून् मारयत ||
Oh ! Devi Chandika, Who is Always Victorious in the Battle, and Who is the Destroyer of all Sins.
Please Grant (form) Beauty, Please Grant Victory, Please Grant Fame and Please kill the Enemy.
केषुचित् अनुवादेषु द्वितीयरेखायाम् शब्दाः "रूपं जयं यशस्" इति मानसत्वस्य सन्दर्भे अवगम्येरन् | चापि "द्विषो जहि" इति इयं वाक् आन्तरसङ्घट्ट-विघटनस्य सन्दर्भे अवगम्येत ||
In some translations the words in the second line, "form victory and fame", should be understood in the context of spirituality and even , "kill the enemy" should be understood in the context of destruction of inner conflicts.
तथा पठकः देवीम् अभियाचति हे देवि ! तव रूपम् आत्मज्ञानरूपे मयि स्वरूपतस् आविष्करोतु "रूपम् सौन्दर्यम्" इति | "जयः स्वमानसत्वेष्ट्याम् " इति तथा मायायाः शक्तिः त्वया नश्यताम् | मायायाः निरासेन यशस् आगमिष्यते | इदं यशस् भावनामार्गोsस्ति | "द्विषोविघ्नः आन्तरसङ्घट्ट-विघटनम् "इति अतः अशुभविघ्नाः च सर्वे ये स्वाध्यात्मविद्यां प्रतिरुन्धन्ति | त्वं तान् उच्छिन्द्धि इति | इयं प्रार्थना | यद्यपि केचित् तान्त्रिकाः अन्यथाकारम् वदेयुः ||
Thus the reciter asks the Devi, May your form (form is beauty) manifest in my in the form of Self. knowledge. (Victory is my own endeavoring of spirituality) Thus May the power of illusions destroyed by you. Fame will come with the removal of illusions. This fame is a spiritual state, and kill the enemy is the destruction of impediments, so all inauspicious obstacles which prevent my spiritual knowledge , please destroy them. This is the request. Although some Tantrics may say otherwise.
Thursday, May 12, 2016
More Fire
वरदेभ्योदेवेभ्योऽस्मदीयप्रार्थनामुद्वहोदिव्यलोकेष्वन्तर् उज्ज्वल |
अग्ने घृतप्रसत्त वेददर्शन स्वपरितुष्ट्यैकाष्ठसर्पिष्टरयोर् होमीकुर्मः ||
Light up into the realm of the Gods carrying our request to the Gods who are ready to fulfill prayers.
Oh! Agni , who is appeased with ghee and who is mentioned in the Vedas , we do make offerings of the more genuine clarified butter and fire wood for your own complete satisfaction.
अग्ने घृतप्रसत्त वेददर्शन स्वपरितुष्ट्यैकाष्ठसर्पिष्टरयोर् होमीकुर्मः ||
Light up into the realm of the Gods carrying our request to the Gods who are ready to fulfill prayers.
Oh! Agni , who is appeased with ghee and who is mentioned in the Vedas , we do make offerings of the more genuine clarified butter and fire wood for your own complete satisfaction.
Saturday, May 7, 2016
The Traveller
"है शम्भुपुत्र ! ब्रह्माण्डेऽन्तर् बह्वीर्नीवृतीःपर्याटिथ |
आस्स्गार्द्देशं तु नैव पूर्वं त्वमुपजगामे"ति सोवाच ||
ममोत्तरन्नास ..
She said "Oh Son of the Benevolent one ! You traveled many realms within the cosmos, but you never before visited Asgard."
I had no reply.
Subscribe to:
Posts (Atom)