Friday, March 11, 2016

The Best Exercise

अस्मिन् चित्रे व्यपदेशः सम्यक् भवति | प्रतिदिनं सर्वाः समीचीनाः सूचनाः क्रियन्ते मया | किन्तु सर्वेषु अभ्यसनेषु एकः उत्तमः सूर्यनमस्कारःअस्ति| इदम् अभ्यसनं बहून् शारीरक-लाभान् मे आनयति स्म |चापि सुखचित्तम् लब्धम् अहमापि इदम् शरीरस्य सूक्ष्मभूतानि अभिस्पृशति इति चिन्तयामि | कानिचित् उदाहरणानि "सप्तचक्राः सूक्ष्मशरीरस्य केचन भागाः इत्यादीनि" भवन्ति | पूर्वमेव मया धावनम् कृतं परन्तु इदानीम् क्रियते न | यतोहि द्वैसन्ध्ये द्वेधाप्रतिदिनं सूर्यनमस्करः क्रियते | अपि नमस्कारस्य ते गतयः अन्यैः आसनैः उपकारं कुर्वन्ति यदि कश्चित् अन्यानि आसनानि कर्तुमिच्छति ||

In the picture the  information is correct. Every day all those great suggestions are done by me. However among all the exercises the best one is the  sUryanamaskAraH . This exercise brought to me many physical benefits and also a peace of mind was obtained. I think it also affects the subtle elements of the body. Some examples are the seven chakras and parts of the subtle body etc. Before running was done by me but now it's not done,because twice daily  in the morning and in the evening, sUryanamaskAraH is done, also those movements of the namaskAraH do assist with other postures if someone desire to do them. 


                                       




No comments:

Post a Comment