Sunday, March 27, 2016

It should be said

" रामः गतवान् " इति अस्य वाक्यस्य अर्थः सर्वजनेन अवगम्येत | किन्तु बाहुल्येन यदा वाक्यं रच्यते तदा अस्य द्विपदे प्रधाने स्याताम् १ प्रथमविभक्तिः २ क्रियापदम् इति मन्ये  |
परन्तु अस्मिन् वाक्ये " रामः गतवान् "इति क्रियापदम् न वर्तते | गतवान् इति इदं पदम् कर्मनाम अस्ति | संज्ञाः तैः कर्मनामभिः अनुवर्ण्यन्ते | अस्मिन् परिस्थितौ इदं प्रथंविभक्तिं "रामः"इति केवलम् अनुवर्णयति | क्रियापदात् इदं प्रवर्तते स्म इदं च  क्रियापदमिव उपयुज्यते  | किन्तु इदं क्रियापदम् अस्ति न | तेषाम् लिङ्गानि विभक्तयः वचनानि च वाक्येषु मध्ये संज्ञाभिः अभिसंज्ञातुं  परिवृत्येरन् |  कदापि भाषायाम्  बहवः शब्दाः क्रियापदानि अन्ये वाक्प्रचाराः च  निर्हृत्य रचयत्सुवाक्येषु ते पाठकोपश्रोतृभ्याम् भूयशः अवगम्यन्ते | केषुचन परिस्थितिषु संभाषणस्य अभ्यासेन मध्ये तानि कर्मनामानि बहु उपयुज्यन्ते तत्स्थाने  बहुप्रतिज्ञाक्रियापदानि उपयुज्यन्ते | तथा भाषायाः संवादः बहुप्रतिज्ञाव्याकरणेन  विना लघुतरः भवति | किन्तु ............

भाषाया एकंप्रधानंलक्षणम्स्वव्याकरणमस्तीति वाच्यम् ||

However it should be said, one of the main characteristics of the language is its own grammar.

No comments:

Post a Comment