परन्तु अस्मिन् वाक्ये " रामः गतवान् "इति क्रियापदम् न वर्तते | गतवान् इति इदं पदम् कर्मनाम अस्ति | संज्ञाः तैः कर्मनामभिः अनुवर्ण्यन्ते | अस्मिन् परिस्थितौ इदं प्रथंविभक्तिं "रामः"इति केवलम् अनुवर्णयति | क्रियापदात् इदं प्रवर्तते स्म इदं च क्रियापदमिव उपयुज्यते | किन्तु इदं क्रियापदम् अस्ति न | तेषाम् लिङ्गानि विभक्तयः वचनानि च वाक्येषु मध्ये संज्ञाभिः अभिसंज्ञातुं परिवृत्येरन् | कदापि भाषायाम् बहवः शब्दाः क्रियापदानि अन्ये वाक्प्रचाराः च निर्हृत्य रचयत्सुवाक्येषु ते पाठकोपश्रोतृभ्याम् भूयशः अवगम्यन्ते | केषुचन परिस्थितिषु संभाषणस्य अभ्यासेन मध्ये तानि कर्मनामानि बहु उपयुज्यन्ते तत्स्थाने बहुप्रतिज्ञाक्रियापदानि उपयुज्यन्ते | तथा भाषायाः संवादः बहुप्रतिज्ञाव्याकरणेन विना लघुतरः भवति | किन्तु ............
भाषाया एकंप्रधानंलक्षणम्स्वव्याकरणमस्तीति वाच्यम् ||
However it should be said, one of the main characteristics of the language is its own grammar.
No comments:
Post a Comment