आङ्गः "तिष्ठ" इति भवति | अयम् आङ्गः "स्था" इति एतस्मात् धातोः आगतः |
यदि अयं परिणामः आम्रेडितस्य कृते भवेत् तर्हि किमर्थं "स्था" इति अयं धातुः प्रथमगणे स्थापयति ? इति ट्वीट्टद्वारा मम मित्रम् अपृच्छत् ||
My friend via Twitter asked , The stem becomes "tiSTha", this stem came from this root "sthA." If this result would be on account of reduplication, then why this root "sthA" is placed in the first group?
No comments:
Post a Comment