The Bark
अधोमुखश्वानासनम्
बेळ्ळूरु कृष्णमाचार् सुन्दरराज ऐय्यङ्गार् महाभागो यो लोके प्रमुखयोगशिक्षकस्य एक आसीत् |
सोऽवदत् स्कन्धौ जङ्घे कशेरुर् अखिलशरीरम् च एतेन आसनेन समातन्यन्ते |
इदं बाहुभ्याम् पादौ जङ्घे च प्रतमाम् शरीरम् आसक्ति तीव्रयति |
ग्लानिर् अल्पयति | शरीरम् बलंसत्वंवर्धते | प्रतिरक्षाप्रणाली रुधिरप्रवाहः पाचकश्च विशोधयन्ति |
मतिश्चापि शान्तयतीति ||
adhomukhaśvānāsanam
beḻḻūru kṛṣṇamācār sundararāja aiyyaṅgār mahābhāgo yo loke pramukhayogaśikṣakasya eka āsīt |
so'vadat skandhau jaṅghe kaśerur akhilaśarīram ca etena āsanena samātanyante |
idaṃ bāhubhyām pādau jaṅghe ca pratamām śarīram āsakti tīvrayati |
glānir alpayati | śarīram balaṃsatvaṃvardhate | pratirakṣāpraṇālī rudhirapravāhaḥ pācakaśca viśodhayanti |
matiścāpi śāntayatīti ||
Downward-facing dog Pose
The Highly distinguished Bellur Krishnamachar Sundararaja Iyengar who was one of the foremost yoga teachers in the world .He said ,the shoulders legs spine are stretched by this posture . It strengthens throughout the body particularly the legs feet and arms. Fatigue reduces the body is rejuvenated , the immune system blood flow and digestion improves and also the mind become calm
 |
Add caption |
No comments:
Post a Comment