अयं हठयोगस्य तिमप्रकारोऽस्ति | अयं बलिनि प्राणायामे बृहत् महत्त्वं स्थापयति |
यस्मिन् शरीरतापः वर्धयति | येन पर्यायेण सुप्तकुण्डलिनी वर्धयति | या कषेरूकायाः अधोभागे उपास्ते इति अहं चिन्तयामि ||
I think,this is a intense type of Hathayoga . It places great emphasis on strong breathing exercises in which the body's temperature raises, by which in turn the dormant energy raises, which sits at the base of the spine.
No comments:
Post a Comment