यतः हठयोगं कर्तुम् आरभे सर्वेषु समयेषु यदा कश्चित् वदति 'अहं अस्वस्थः अस्मि' इति | तदा मम उत्तरम् अस्ति
"कृपया स्वशिरे स्थातुम् प्रयत्नं करोतु"इति ||
Saturday, December 26, 2015
kuNDalinIyogaH
अयं हठयोगस्य तिमप्रकारोऽस्ति | अयं बलिनि प्राणायामे बृहत् महत्त्वं स्थापयति |
यस्मिन् शरीरतापः वर्धयति | येन पर्यायेण सुप्तकुण्डलिनी वर्धयति | या कषेरूकायाः अधोभागे उपास्ते इति अहं चिन्तयामि ||
I think,this is a intense type of Hathayoga . It places great emphasis on strong breathing exercises in which the body's temperature raises, by which in turn the dormant energy raises, which sits at the base of the spine.
यस्मिन् शरीरतापः वर्धयति | येन पर्यायेण सुप्तकुण्डलिनी वर्धयति | या कषेरूकायाः अधोभागे उपास्ते इति अहं चिन्तयामि ||
I think,this is a intense type of Hathayoga . It places great emphasis on strong breathing exercises in which the body's temperature raises, by which in turn the dormant energy raises, which sits at the base of the spine.
Local Saying...
यद् वानरः पश्यति ...वानरः करोति इति इदं दैशिकवाक्यम् अस्माभिः कथ्यते | यदा काचित् क्रिया केनचित् क्रियते | इयं च क्रिया अन्येन अनुक्रियते किन्तु यदि क्रियायाः फलानि स्वदोषाय नयन्ति | तदा वयं "यद् वानरः पश्यति ..वानरः करोति"इति वदामः ||
Whatever monkey see monkey do ...This local saying is mentioned by us, Whenever some action is done by someone and this action is imitated by someone else however if the fruits of the action leads to his own detriment then we say "Whatever monkey see , monkey do."
Whatever monkey see monkey do ...This local saying is mentioned by us, Whenever some action is done by someone and this action is imitated by someone else however if the fruits of the action leads to his own detriment then we say "Whatever monkey see , monkey do."
Saturday, December 19, 2015
I don't understand these participles
लघुनिबन्धः अद्यतनस्य पूर्वदिने क्रियापदानि विना लेखनीयः मया इष्टः । केवलम् कर्मनामानि उपयोक्तव्यानि । यतोहि संस्कृतकक्षायाम् व्याकरणस्य तानि रूपानि अस्माभिः पठितानि । किन्तु अबहूनि सरलपदानि लिखित्वा अहम् एतानि क्रियापदानि विना निबन्धम् लिखितुम् न शक्तवान् ।अपिनाम केषुचित् आगच्छत्सु वर्षेषु अहम् लघुनिबन्धम् तथा लेखिष्यन् ||
In the earlier part of today a short essay was desire to be written by me without verbs. Only participles should be used, because in Sanskrit class these forms of grammar were studied by us. However having written a few simple words I was not able to write the essay without the verbs. Perhaps in some coming years I will write a short essay in that manner.
In the earlier part of today a short essay was desire to be written by me without verbs. Only participles should be used, because in Sanskrit class these forms of grammar were studied by us. However having written a few simple words I was not able to write the essay without the verbs. Perhaps in some coming years I will write a short essay in that manner.
I saw a star in the day....
मम इष्टदेवता श्रीकालीदेवीत्यस्ति | इयं सूचना मे ज्योतिषेण अकथयत | किन्तु पूर्वतरम् तस्यै सूचनया अहं तावत् अजानाम् या मम इष्टदेवतासीदिति |यतोहि अनल्पसमयेषु समर्थयुक्तयः तस्याः देव्याः मया अन्वभूयन्त | अधुना यतः स्वगुरुःगुरुदीक्षाम् मे अयच्छत् एताः युक्तयः बलीयस्तराः अभवन् |
इदानीम् सर्वाभिः समर्थयुक्तिभिः अहं दिव्याःनूतनरूपम् पश्यन् अस्मि ||
तारा
सा नीलवर्णदेदीप्यमानयोः स्वपादयोःरुद्राक्षबीजानाम् सूनपुरासीत् ||
सा मम पुरस्तात् अतिष्ठत् अहं च यद् कर्तव्यं इति नाजानाम् | किन्तु अहं
तस्याःपादयोःअजगमम् शिशुश्चेव व्यरोदम् ||
इदानीम् सर्वाभिः समर्थयुक्तिभिः अहं दिव्याःनूतनरूपम् पश्यन् अस्मि ||
तारा
सा नीलवर्णदेदीप्यमानयोः स्वपादयोःरुद्राक्षबीजानाम् सूनपुरासीत् ||
सा मम पुरस्तात् अतिष्ठत् अहं च यद् कर्तव्यं इति नाजानाम् | किन्तु अहं
तस्याःपादयोःअजगमम् शिशुश्चेव व्यरोदम् ||
Subscribe to:
Posts (Atom)