इदं स्तोत्रम् पठित्वा तु महास्तोत्रं पठेन्नरः |
सप्त्शतीं समाराध्य वरमाप्नोति दुर्लभम् ||
अतः अहम् अधुना अर्गलास्तोत्रस्य इदम् अन्तिमम् श्लोकम् अनुवदितुं प्रयतिष्ये | कविः लिखितुम् प्रतिभाति " यदि इदम् अर्गलास्तोत्रम् केनचित् पठितम् तर्हि सप्तशतश्लोकानाम् अनुचारि महत् सूक्तम् अपि अस्मै पुंसा पठितव्यम् | अनन्तरम् यदा इदं महत् सूक्तम् तेन पुंसा प्रध्यायते तदा यानि प्रतिबन्धवन्ति लक्ष्याणि वर्तन्ते अपि च यानि महार्हाणि वर्तन्ते | तानि लक्ष्याणि वस्तूनि च तेन लभ्यन्ताम् "इति | मया इदं अवगतम् परन्तु इदम् अपि असम्यक् स्यात् | यस्मात् अहंपण्डितोनास्मि ||
सुष्ठु इन्दानीम् अहं चण्डीपाठः सर्वैः ज्ञायेत इति चिन्तयामि | किन्तु ये न जानन्ति | इमे सप्तशतश्लोकाः देवीवैभवस्य विषये सन्ति ||
No comments:
Post a Comment