अयं रागः स्वपुत्रेण सह मल्लिकार्जुन बी मंसूर्-पण्डितेन अगीयत | अयं मे अतीव रोचते | इयं पूर्वतना ध्वनिमुद्रिका अस्ति परन्तु इयं समीचीना इतोऽपि अस्ति | तस्य गायकस्य विषये वीकिपीडिय-द्वारा पठितवान् अहम् | सः १९१o-वर्षे अजायत् इति न अजानाम् | इदं सूचयति पूर्वमेव अतीतदीर्घकाले अहं अजायम् | सः बहून् रागान् गायन् आसीत् इति | किम् अहं तस्मै शुश्रूषे इति न जाने | यस्मात् यदा अहं तस्य प्रश्नस्य विषये चिन्तयामि तदा साक्षात्करोमि तस्य गायकस्य अमूनि सङ्गीतानि स्वजनयत्याः बहिर्धा वर्तन्ते इति ||
This Melody was sang by Pandit Malikarjun along with his own son. I really like it . The recording is old however its is still good. I read via Wikipedia about this singer.I did not know he was born in 1910. This shows long before I was born he sang many melodies. Why I desire to listen to him , I don't know because whenever I think about this question then I realize these melodies of this singer are far outside my own generation.
https://www.youtube.com/watch?v=WoBhFQtDpFA
No comments:
Post a Comment