अहं सम्पूर्णम् दिनम् सम्पूर्णम् दिनम् इति अवदम् | नत् बिहग् इति अयं रागः मम जङ्गमदूरवाण्याम् अवाद्यत | मल्लिकार्जुन मंसूर्पण्डितेन अयं अगीयत | यदा अहं तं पुरस् श्रुतवान् अहं अस्य रागस्य अनुरक्तः अभवम् | इदानीम् अहं झन् झन् झन् पयै झन् झन् झन् पयै इति सततम् गायामि | अट्टंहसामि ||
I said, "whole day whole day." nat bihag like this, this raag was played on my cell phone. By Pandit Malikarjun Mansur it was sang .When I first heard it I became fond of it. Now I am constantly singing jhan jhan jhan payai jhan jhan jhan payai...
lol ....
https://www.youtube.com/watch?v=rxmmotpHHt0
No comments:
Post a Comment