Cassava Pone पाककृतिः
अनिर्माल्यामूलस्य ५चषकाः
कुष्माण्डस्य चषकः
किरेःचषकः
नारिकेलस्य च ३चषकाःइति सर्वे घर्षन्ति
संघनितक्षीरस्य चषकः
कपिशार्करस्य एकःसार्धःच चषकः | यदि मधुः इच्छसि |
मसृणितस्य नवनीतस्य घृतस्य वा अर्धचषकः
नारिकेलक्षीरस्य दुग्धस्य वा अर्धचषकः
चोचचूर्णस्य लघुदर्वी
जातिकोशचूर्णस्य लघुदर्वी
लवंगचूर्णस्य लघुदर्वी
घृष्टस्य आर्द्रकस्य लघुदर्व्यौ
केचन वा अन्ये उपस्कराः उपयुज्यन्ते इति इच्छसि
शुष्कद्राक्षायाःचषकःउपयुज्यते इति यदि अपि इच्छसि
सम्प्रति सर्वे अंशाःसंमिश्र्यन्ते मिश्रणं च पचकपात्रे स्थाप्यते
तर्हि इदं ३५०मात्रासु पाद्यहोरायै होरायै च पचते ||
No comments:
Post a Comment