अस्थिग्लानिः दुर्बलानि भिदुराणि च भवितुम् अस्थीनि कारयति | अस्थीनि अतीवभिदुराणि भवेयुः येन यदि कश्चित् पतति एवमेव वा सः मृद्वायासं करोति उत्कासनम् अवनामःइत्यादिम् | सःमृद्वायासः भेदनं कारयेत् | अस्थिग्लानेः एतानि भेदनानि मेरुदण्डे पाणिमूले कट्यां वा सामान्यतस् प्रभवन्ति | अस्थीनि जीवोतयः सन्ति यद् नित्यम् तानि भग्नानि सन्ति तानि च प्रतिसमादधान्ति ||
No comments:
Post a Comment