शिवस्य मूलानि आदिवासीनि पुरस्वैदिकानि सन्ति
तस्य रूपम् वयमिव अद्य जानीमः इदं अवैदिकदेवानां वैदिकदेवानां च धातुमिश्रणम् अस्ति उपादाय रुद्रः मरुत् यःअपि अवैदिकमूलात् भवेत् सर्वे एकप्रधानदेवे अन्तर् सन्ति महादेवः इति ||
शिवस्य मूलानि आदिवासीनि पुरस्वैदिकानि सन्ति
तस्य रूपम् वयमिव अद्य जानीमः इदं अवैदिकदेवानां वैदिकदेवानां च धातुमिश्रणम् अस्ति उपादाय रुद्रः मरुत् यःअपि अवैदिकमूलात् भवेत् सर्वे एकप्रधानदेवे अन्तर् सन्ति महादेवः इति ||
इतरद् आमेरिकदेशे स्वामी उक्तवान्
भारतीयजनाःपश्चिधर्मं न इच्छन्ति भारतस्य पर्याप्तधर्माःसन्ति |
तस्याःअन्नं न अस्ति ख्रिस्टीयजनान् न प्रेषतु अन्नं प्रेषतु इति ||
Zingiber officinale इति आर्द्रकम् पुष्पी वृक्षकः अस्ति
यस्य मूलानि पाके औषधविज्ञाने च उपयुज्यन्ते
वृक्षकः अपि हरिद्रावृक्षकस्य जातिःअस्ति
अस्थिग्लानिः दुर्बलानि भिदुराणि च भवितुम् अस्थीनि कारयति | अस्थीनि अतीवभिदुराणि भवेयुः येन यदि कश्चित् पतति एवमेव वा सः मृद्वायासं करोति उत्कासनम् अवनामःइत्यादिम् | सःमृद्वायासः भेदनं कारयेत् | अस्थिग्लानेः एतानि भेदनानि मेरुदण्डे पाणिमूले कट्यां वा सामान्यतस् प्रभवन्ति | अस्थीनि जीवोतयः सन्ति यद् नित्यम् तानि भग्नानि सन्ति तानि च प्रतिसमादधान्ति ||
Cassava Pone पाककृतिः
अनिर्माल्यामूलस्य ५चषकाः
कुष्माण्डस्य चषकः
किरेःचषकः
नारिकेलस्य च ३चषकाःइति सर्वे घर्षन्ति
संघनितक्षीरस्य चषकः
कपिशार्करस्य एकःसार्धःच चषकः | यदि मधुः इच्छसि |
मसृणितस्य नवनीतस्य घृतस्य वा अर्धचषकः
नारिकेलक्षीरस्य दुग्धस्य वा अर्धचषकः
चोचचूर्णस्य लघुदर्वी
जातिकोशचूर्णस्य लघुदर्वी
लवंगचूर्णस्य लघुदर्वी
घृष्टस्य आर्द्रकस्य लघुदर्व्यौ
केचन वा अन्ये उपस्कराः उपयुज्यन्ते इति इच्छसि
शुष्कद्राक्षायाःचषकःउपयुज्यते इति यदि अपि इच्छसि
सम्प्रति सर्वे अंशाःसंमिश्र्यन्ते मिश्रणं च पचकपात्रे स्थाप्यते
तर्हि इदं ३५०मात्रासु पाद्यहोरायै होरायै च पचते ||
हे श्रीसवितःखगः सर्वदेवपूर्वपूजितादिम
अन्धकारनाशयितः शुचे जीवलोकदीपक
दिनकर्तःवेदरामदूतशिक्षित भानो सर्वस्नेहित
रविपित्र छायागृह प्रतिप्रभातमेव अर्घ्यमर्हति
नमो भवतु तुभ्यम् ||
|| ॐ श्रीसूर्याय नमोनमः ||
युवशा अरुणछाया इन्दुवर्तुलमुखा
त्रिलोचना ऊर्ध्वस्तना चतुष्पाणिःच
सा पोषका सम्पत्तिं तद्ददाति
अधरवामकरस्वाद्वोदनपूर्णपत्रा
रत्नसुवर्णदर्वीधरदक्षिणकरा
सा पोषका सम्पत्तिं तद्ददाति
अभयवरदरूपमुद्राकरान्ययुग्मा
बहुरत्नसुवेषा पीठासिता सोमकिरीटा
सा पोषका सम्पत्तिं तद्ददाति
जय अन्नपूर्णे
She who is youthful whose complexion is reddish brown in color whose face is round like the Moon, who is three eyed, high breasted and who has four arms she who is the nourisher, gives this world fulfillment.
Her vessel is filled with tasty porridge in the left lower hand, her right hand holds a golden spoon with jewels, she who is the nourisher, gives this world fulfillment.
whose other pair of hands are in the Mudra form of fearlessness and the granter of favours( giver of boons) who is beautifully adorned with many jewels, who sits on a throne and whose crown is the Moon,she who is the nourisher, gives this world fulfillment.
Hey Mother Annapurna you are the most pre-eminent.