शाकभक्षजनाःये अपि पशुद्रव्याणि न खादन्ति
#Vegans इति कथ्यते नाम कैश्चित् | मम एकः प्रश्नःवर्तते | ते ये हिन्दवःसन्ति | होमाःपूजाःअभिषेकाः अन्ये काल्प्यक्रियाःच पशुद्रव्याणि विना क्रियन्ते कथम् इति ||
भवद्भिः उपयुज्यते किम् ?
घृतं दुग्धं दधि मधु च सर्वाणि हिन्दुकल्पेषु उपयुञ्जन्ति | तानि सर्वाणि प्रत्याहरन्ति कैः ?
एकदा शाकाहारि घृतं दृष्टं मया | घृतं साकेभ्यः आगम्येत इति न अज्ञायत | तत् दुग्धात् आगम्यते अपि दधि | होमाः घृतं विना क्रियन्ते कथम् ?
एकःहिन्दुनरः मे उक्तवान्
अधुना होमेषु वयं न घृतं उपयुञ्ज्मः | शाकाहारि तैलं वयम्
उपयुञ्ज्मःइति | अतः अभिषेके भवन्तः तत् तैलं उपयुञ्जन्ति इति तर्हि ममप्रश्नःआसीत् | आम् इति तस्य उत्तरम् आसीत् ||
#Hindu #veganism
मम अन्यः प्रश्नः आसीत्
यदि तत् तैलम् उपयुज्यते तर्हि ते मन्त्राः उपयुज्यन्ते ते अपि विकृतवन्तः वा ? इति |
मन्त्राःके इति सः प्रतिवदति स्म ||
मम अन्यः प्रश्नः आसीत्
यदि तत् तैलम् उपयुज्यते तर्हि ते मन्त्राः उपयुज्यन्ते ते अपि विकृतवन्तः वा ? इति |
मन्त्राःके इति सः प्रतिवदति स्म ||
सत्यम् असत्यम् वा इति सःप्रश्नःभवति
#Sanskrit
#Vegan
#veganism
एकदा केषाञ्चित् जनानां शाकघृतम् आसीत् | ते च होमं कर्तुम् इच्छन्ति स्म | मम च गुरुःतेभ्यः उक्ततवान् भवन्तः गच्छन्तु किञ्चित् च घृतं लभन्तु तर्हि होमःअस्माभिः करिष्यते | इदं शाकघृतम् यद् तत् अस्ति इति न जाने |
घृतम् धेनोः आगतम् भवन्तःअवगच्छन्ति वा इति
No comments:
Post a Comment