Thursday, April 15, 2021

The first Yogis

 ह्यः योगस्य विषये व्याख्यानं मया अश्रूयत | तस्याः व्याख्यानात् काचित् वार्ता पूर्वमेव मया  न एव अश्रूयत | प्राध्यापकःअवदत् अपर्याप्ता उपपत्तिः वर्तते यस्मिन् कश्चित् अवदेत् योगःवेदसः अगतः | शब्दः योगःवेदसि भिन्नसन्दर्भे  उपायुनक् | यदा सःशब्दःदृश्यते सःशब्दः अश्वरथयोः योजनं समुद्दिशति स्म |

चापि पशुपतिमुद्रा या हड़प्पा-पुरातनशास्त्र-क्षेत्रात् उपलब्धा आसीत् | मुद्रायां रूपकः शिवः भवेत् अयं वा न भवेत् | तत्र उपपत्तिः अस्ति किन्तु इयं सारभूता न अस्ति |यदि यस्मिन् काले कश्चित् उपपत्तिं लब्धुम् इच्छति तर्हि सः श्रमणस्य काले अवलोकयतु इति सः अवदत्  |
तस्मिन् समये सः शब्दः पूर्वमेव  श्रमणः नैव इतिश्रूतम् मया | तथा मम शब्दकोशः उपायुज्यत | तर्हि सः अवदत् अपि गौतमबुद्धः स्वेषु पूर्वदिनेषु श्रमणः आसीत् | अतः तस्य तपांसि आसन् यानि तस्य कालस्य  भिक्षवः इव आसन् | तस्मिन् काले आदौ वयमपि पश्यामः कौङ्कुमवस्त्राणि | श्रमणाःवस्त्राणां दलानि अलभन्त्त
ते दलानि सीव्यन्ति स्म तर्हि ते हरिद्रायां तानि रजन्ति स्म | अतः अद्य वयं हरिद्रावर्णवस्त्रेषु स्वामिनःभिक्षून् च पश्यामः | तस्मिन् काले अपि पश्यामः जनाः चतुराश्रमान् समाजं च विपरीतम् उत्पिपीन्ते | केचित् युवकाः स्वल्पयुवत्यः च सन्यासी सन्यासिनी च अभवन् | ते तपांसि कृतवन्तः प्राणायामः च प्रधानः आसीत् ते तूष्णीकम् उपविशन्ति स्म बहूनि आसनानि अद्य ज्ञायन्ते अस्माभिः तानि तेषु समयेषु न वर्तन्ते | बहूनि आसनानि आधुनिकानि सन्ति  | योगः भारतीयः अस्ति किन्तु न हिन्दुः यतोहि बौद्धमौसुलजैनधर्माःसर्वे योगं कृतवन्तः ते सर्वे योगं परिपूर्णाः आसन् | तर्हि वयं सर्वे जानीमः श्रीपतञ्जलिः इति ||





No comments:

Post a Comment