Friday, April 30, 2021

ayaM zlokaH

तथा अन्यैःछात्रैःसहाहं गृहं गछन् आसम् 

प्राथमिकविद्यालयवस्त्रं धृतवन्तःवयं सर्वे 

यदर्थं वयं तत् धृतवन्त इतिज्ञातवान्नाहम् 

परंतु छात्रा मा अवाञ्चिता गान्तुमरभत 


शुक्लांब्रह्मविचारसारपरमामाद्यामित्यदयः 

सर्वे ते मया सह गान्तुम् रेभिरे अहं तु जज्ञो

न केचित् श्रीवाग्देव्याःश्लोकान् जानत इति

तर्हि स्वप्नया प्रसुप्त आसम् इति अहं जज्ञौ ||


So I was going home along with other students.We all wore primary school uniform, why we wore that I didn't know. However a student who turned towards me began to sing.

शुक्लांब्रह्मविचारसारपरमामाद्याम् etc. They all began to sing along with me, but I knew no one knows the verses of the Goddess. Then I knew I was in a dream sleeping.







Wednesday, April 21, 2021

16

 सङ्गीताध्यापकःअवदत् त्रितालःसर्वेषां तालानां राजा अस्ति इति | तस्य वचनं अङ्गीकरोमि स्म यतोहि अयं रागःबहुभिः भारतीयशास्त्रीयगायकैःउपयुज्यते | अयं तालः 

साधारणःअस्ति | यद्यपि बहवःअन्ये तालाःवर्तन्ते तथापि अयम् एकःबहून् रागान् सङ्गच्छति इति मे प्रभाति  ||

वयमपि पश्चिमसङ्गीते अयं तालः बहुभिःगायकैः उपयुज्यते इतिपश्यामः | ते वादकाःगायकाः अस्य भारतीयनाम न जानीयुः ते वा तालानां गणितीयविज्ञानं न जानीयुः परंतु एषःविशिष्टतालःतैः अमत्या बहूपयुज्यते  ||

कदाचित् यावत् पश्चिमसङ्गीतानि श्रूयन्ते 

पश्चिमतालानां निर्माःमया गण्यन्ते कदाचित्  तत् अमत्याक्रियते | प्रायस् षोडशाहननानि गण्यन्ते मया | तथा षोडशसङ्ख्यायाःविषये यद् विशेषम् इति मन्ये ||

षोडशमातृकाः

षोडशमातृकापूजा

सुप्रियषोडशाल्पवयाः (Sweet sixteen)  एषः एकः पश्चिमविचारः अस्तीति चिन्तयामि |

षोडशकलविद्या इति मा अपृच्छन्तु | न जाते यद् तत् अस्तीति इत्यादिः ||


#Some #Sanskrit








Tuesday, April 20, 2021

Veganism in Hinduism

 

शाकभक्षजनाःये अपि पशुद्रव्याणि न खादन्ति
#Vegans इति कथ्यते नाम कैश्चित् | मम एकः प्रश्नःवर्तते | ते ये हिन्दवःसन्ति | होमाःपूजाःअभिषेकाः अन्ये काल्प्यक्रियाःच  पशुद्रव्याणि विना क्रियन्ते कथम् इति  ||
भवद्भिः उपयुज्यते किम् ?

घृतं दुग्धं दधि मधु च सर्वाणि हिन्दुकल्पेषु उपयुञ्जन्ति | तानि सर्वाणि प्रत्याहरन्ति कैः ?

एकदा शाकाहारि घृतं दृष्टं मया | घृतं साकेभ्यः आगम्येत इति न अज्ञायत | तत् दुग्धात् आगम्यते  अपि दधि | होमाः घृतं विना क्रियन्ते कथम् ?

एकःहिन्दुनरः मे उक्तवान्
अधुना होमेषु वयं न घृतं  उपयुञ्ज्मः | शाकाहारि तैलं वयम्
उपयुञ्ज्मःइति | अतः अभिषेके भवन्तः तत् तैलं उपयुञ्जन्ति इति तर्हि ममप्रश्नःआसीत् | आम् इति तस्य उत्तरम् आसीत् ||

#Hindu #veganism

मम अन्यः प्रश्नः आसीत्
यदि तत् तैलम् उपयुज्यते तर्हि ते मन्त्राः उपयुज्यन्ते ते अपि विकृतवन्तः वा ? इति |
मन्त्राःके इति सः प्रतिवदति स्म ||

मम अन्यः प्रश्नः आसीत्
यदि तत् तैलम् उपयुज्यते तर्हि ते मन्त्राः उपयुज्यन्ते ते अपि विकृतवन्तः वा ? इति |
मन्त्राःके इति सः प्रतिवदति स्म ||

सत्यम् असत्यम् वा इति सःप्रश्नःभवति
#Sanskrit
#Vegan
#veganism

एकदा केषाञ्चित् जनानां शाकघृतम् आसीत् | ते च होमं कर्तुम् इच्छन्ति स्म | मम च गुरुःतेभ्यः उक्ततवान् भवन्तः गच्छन्तु किञ्चित् च घृतं लभन्तु तर्हि होमःअस्माभिः करिष्यते | इदं शाकघृतम् यद् तत् अस्ति इति न जाने |
घृतम् धेनोः आगतम् भवन्तःअवगच्छन्ति वा इति




Thursday, April 15, 2021

The first Yogis

 ह्यः योगस्य विषये व्याख्यानं मया अश्रूयत | तस्याः व्याख्यानात् काचित् वार्ता पूर्वमेव मया  न एव अश्रूयत | प्राध्यापकःअवदत् अपर्याप्ता उपपत्तिः वर्तते यस्मिन् कश्चित् अवदेत् योगःवेदसः अगतः | शब्दः योगःवेदसि भिन्नसन्दर्भे  उपायुनक् | यदा सःशब्दःदृश्यते सःशब्दः अश्वरथयोः योजनं समुद्दिशति स्म |

चापि पशुपतिमुद्रा या हड़प्पा-पुरातनशास्त्र-क्षेत्रात् उपलब्धा आसीत् | मुद्रायां रूपकः शिवः भवेत् अयं वा न भवेत् | तत्र उपपत्तिः अस्ति किन्तु इयं सारभूता न अस्ति |यदि यस्मिन् काले कश्चित् उपपत्तिं लब्धुम् इच्छति तर्हि सः श्रमणस्य काले अवलोकयतु इति सः अवदत्  |
तस्मिन् समये सः शब्दः पूर्वमेव  श्रमणः नैव इतिश्रूतम् मया | तथा मम शब्दकोशः उपायुज्यत | तर्हि सः अवदत् अपि गौतमबुद्धः स्वेषु पूर्वदिनेषु श्रमणः आसीत् | अतः तस्य तपांसि आसन् यानि तस्य कालस्य  भिक्षवः इव आसन् | तस्मिन् काले आदौ वयमपि पश्यामः कौङ्कुमवस्त्राणि | श्रमणाःवस्त्राणां दलानि अलभन्त्त
ते दलानि सीव्यन्ति स्म तर्हि ते हरिद्रायां तानि रजन्ति स्म | अतः अद्य वयं हरिद्रावर्णवस्त्रेषु स्वामिनःभिक्षून् च पश्यामः | तस्मिन् काले अपि पश्यामः जनाः चतुराश्रमान् समाजं च विपरीतम् उत्पिपीन्ते | केचित् युवकाः स्वल्पयुवत्यः च सन्यासी सन्यासिनी च अभवन् | ते तपांसि कृतवन्तः प्राणायामः च प्रधानः आसीत् ते तूष्णीकम् उपविशन्ति स्म बहूनि आसनानि अद्य ज्ञायन्ते अस्माभिः तानि तेषु समयेषु न वर्तन्ते | बहूनि आसनानि आधुनिकानि सन्ति  | योगः भारतीयः अस्ति किन्तु न हिन्दुः यतोहि बौद्धमौसुलजैनधर्माःसर्वे योगं कृतवन्तः ते सर्वे योगं परिपूर्णाः आसन् | तर्हि वयं सर्वे जानीमः श्रीपतञ्जलिः इति ||





Monday, April 12, 2021

She wanted to see him

 देवीपूजा शिवं विना क्रियेत |

शिवपूजा देवीं विना नपूर्णा ||


सा अपृच्छत्  अहं तं दृष्टुम् इच्छामि इति 

तिलकोsदीयत सा क्रन्दिता श्रोतारोवृत्ताः 

पुरोहितावपिवृत्तावपृच्छतां किंकृतमिति

तंदृष्टुमैच्छदितिकिल कश्च इत्यपृच्छताम्


शूद्रनाथं नागयज्ञोपवीतं कैलासासितम्

अन्त्येष्टिक्रीडितं शवभस्मन्विलिप्तदेहम्

हलाहलपं तारास्तन्यपसुखितकण्ठंहरम्

भङ्गापं सोमपानम् इक्षुरससंधानीप्रहुतम्

शशिवासरपूजितंत्रिपुण्ड्रचिह्नंजटकेशम्

सा अपृच्छत्  अहं तं दृष्टुम् इच्छामि इति