तथा अन्यैःछात्रैःसहाहं गृहं गछन् आसम्
प्राथमिकविद्यालयवस्त्रं धृतवन्तःवयं सर्वे
यदर्थं वयं तत् धृतवन्त इतिज्ञातवान्नाहम्
परंतु छात्रा मा अवाञ्चिता गान्तुमरभत
शुक्लांब्रह्मविचारसारपरमामाद्यामित्यदयः
सर्वे ते मया सह गान्तुम् रेभिरे अहं तु जज्ञो
न केचित् श्रीवाग्देव्याःश्लोकान् जानत इति
तर्हि स्वप्नया प्रसुप्त आसम् इति अहं जज्ञौ ||
So I was going home along with other students.We all wore primary school uniform, why we wore that I didn't know. However a student who turned towards me began to sing.
शुक्लांब्रह्मविचारसारपरमामाद्याम् etc. They all began to sing along with me, but I knew no one knows the verses of the Goddess. Then I knew I was in a dream sleeping.