तराना इति अयं हिंदीशब्दः हिन्दुस्थान-शास्त्रीय-संगीतस्य रीतं निर्वर्णयति । इयं रीतिः मे नुतना अस्ति । मया न पर्याप्तम् अवगता । परंतु इयं रोचते ।
एकदा अस्माकं कक्षायाम् विष्णुमहोदयः उक्तवान् तेन चिन्ता मास्तु । तत् संगीतम् मधु वालुकात्वं अस्ति इति । परंतु अहम् इतोपि चिन्तयामि संगीतस्य इयं रीतः सुन्दरी अस्ति इति ।
प्रगीतस्य इयं रीतः शब्दैः अक्षरैः निश्चितैः उपयुज्यन्ते *ओदनि तोदनि तदीम् यललि* इत्यादिभिः । एते नादाः फारसीभाषायाः ध्वनिशास्त्रेभ्यः आगताः ।
इयं आमिर् खुस्रो महोदयेन विरच्यते स्म *(१२५३-१३२५)*
Tarana , this Hindi word represents a style of Hindustani classical music. This style is new to me. It is not fully understood by me but I like it .
Once in our class Vishnu said," don't worry with it that music is sweet nothingness, but I still think the style of music is beautiful . This style of vocals uses words and syllables odani todani tadeem yalai etc .These words came from the phonetics of the Persian language. Its was invented by Amir Khusro (1253-1325 CE)
This singer is having a fun with the style .
Tarana
Thursday, August 10, 2017
Thursday, August 3, 2017
Standing spinal twist
कटिचक्रासनस्य लाभाः सन्ति ।
स्वापव्यसनम् अपाक्रियते
कषेरुका कटिः च शिथिरीभवतः
कटिः कषेरुका च तीव्रीक्रुरुतः
इदं मलावरोधाय साधु
ग्रीवायाःस्कन्धयोःच उद्घाटनंकरोति
बाह्वोःपादयोः उदरस्य च अन्याः स्नसाः वितन्यन्ते ।
प्रतिविधानानि वर्तन्ते ।
यदि अस्त्रचिकित्सा उदरे कषेरुकायां वा अक्रियत
यदिवा गर्भवती वर्ध्मः वा वर्तेते । कषेरुकायाः क्षतिः वर्तते
पक्तिशूलम् वा अस्ति । तर्हि इदम् आसनं मा क्रियताम् ।।
The benefits of the standing spinal twist.
Lethargy is removed.
The spine and the waist becomes flexible.
The waist and spine is strengthen.
It is good for constipation.
It opens the neck and shoulders.
Different muscles of the legs, arms and abdomen are stretched.
Precautions
If surgery was done on the spine or the abdomen or if pregnant or if hernia exist. Spinal injury or abdomen inflammation , then it must not be done.
स्वापव्यसनम् अपाक्रियते
कषेरुका कटिः च शिथिरीभवतः
कटिः कषेरुका च तीव्रीक्रुरुतः
इदं मलावरोधाय साधु
ग्रीवायाःस्कन्धयोःच उद्घाटनंकरोति
बाह्वोःपादयोः उदरस्य च अन्याः स्नसाः वितन्यन्ते ।
प्रतिविधानानि वर्तन्ते ।
यदि अस्त्रचिकित्सा उदरे कषेरुकायां वा अक्रियत
यदिवा गर्भवती वर्ध्मः वा वर्तेते । कषेरुकायाः क्षतिः वर्तते
पक्तिशूलम् वा अस्ति । तर्हि इदम् आसनं मा क्रियताम् ।।
The benefits of the standing spinal twist.
Lethargy is removed.
The spine and the waist becomes flexible.
The waist and spine is strengthen.
It is good for constipation.
It opens the neck and shoulders.
Different muscles of the legs, arms and abdomen are stretched.
Precautions
If surgery was done on the spine or the abdomen or if pregnant or if hernia exist. Spinal injury or abdomen inflammation , then it must not be done.
Subscribe to:
Posts (Atom)